पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री शिवस्तोत्रावली धाम - तेजः । - षट्त्रिंशत्तत्त्वानां कर्माणि कायवाकचित्तचेष्टा- ख्यानि, तैः–इत्थं प्रत्यभिज्ञातव्याप्तिकैरहं प्रभो त्वीं सदा अर्चये । देहादि षट्त्रिंशत्तत्वमयं कठिनत्वद्रवत्वप्रकाशमानत्वादागमेषु बहु प्रति- पादितम् । तथा च त्रिशिरःशाखे- 'सर्वदेवमयः कायः' २७८ इत्युपक्रम्य इत्यादि 'पृथिवी कठिनत्वेन द्रवत्वेऽम्भः प्रकीर्तितम् ।' 'त्रिशिरो भैरवः साक्षाद्व्याप्य विश्वं व्यवस्थितः || ' इत्यन्तमुपदिष्टम् ॥ ११ ॥ भवत्पूजामयासङ्गसम्भोगसुखिनो मम । प्रयातु कालः सकलोऽप्यनन्तोऽपीयदर्थये ॥ १२ ॥ ( भगवन् = हे भगवान् ! ) - भवत् - = (मैं) आपकी E पूजामय = पूजा में आसंग- = लगे रहने के संभोग = चमत्कार से सुखिनः = ( सदा ) सुखी बना रहूँ, मम = ( और फिर ऐसे ही ) मेरा - 4 सकलः अपि अनन्तः अपि कालः सारा समय, चाहे वह असीम भी क्यों न हो, प्रयातु = बीत जाय; इयत् ( एव ) = बस इतनी ही ( अहम् = मेरी ) | अर्थये = विनती है ॥ १२ ॥ भवत्पूजामयो य आसङ्गतिन तत्परत्वेन यः सम्भोगस्तेन सुखिनः - निर्वृतस्य मे सकलः– निरवशेषः अनन्तः - निरवधिः कालः प्रयात्विति इयदर्थये न त्वन्यत् ॥ १२ ॥ - १ क० पु० षट्त्रिंशत्तत्त्वप्रायाणि - इति पाठः । २ घ० पु० त्वामर्चये – इति पाठः । ३ ख० पु० प्रकाशमानत्वावगमात् इति पाठः । ४ ग० पु० बहुषु — इति पाठः ।