पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्य क्रीडाबहुमाननाम सप्तदशं स्तोत्रम् जगत्क्षोभैकजनके भवत्पूजा महोत्सवे । यत्प्राप्यं प्राप्यते किंचिद्भक्ता एव विदन्ति तत् ॥ ( पार्वतीप्रिय = हे गौरी-पति ! ) = जगत्- क्षोभ = संहार का एक = एक मात्र जनके यत्किंचित् = जो कुछ - ( भेद-प्रथात्मक ) जगत के प्राप्यं = प्राप्त करने योग्य ( परमा- नन्दात्मक अलौकिक वस्तु ) = प्राप्त की जाती है, = कारण है, ऐसे भवत्- = आपकी पूजा = ( स्वरूप-विमर्शात्मक ) पूजा रूपी महा-उत्सवे = बड़े उत्सव पर विभो = हे व्यापक परमात्मा - त्वद्धान्नि चिन्मये स्थित्वा षट्त्रिंशत्तत्त्वकर्मभिः । कायवाक्चित्तचेष्टाद्यैरर्चये ( अहं = मैं ) - चिन्मये = चित् रूपी जगतः -- षट्त्रिंशत्तत्त्वमयस्य स्थूलसूक्ष्मादेर्देहस्य तद्द्वारेण च विश्वस्य, क्षोभं – विगलत्स्वरूपतया वैवश्यमेको जनयति यो भवत्पूजा- महोत्सवः, तत्र यत्किंचित्परमानन्दात्मकं पूर्ण स्वं स्वरूप प्रापणाई प्राप्यते तद्भक्ता एव विदन्ति ।। १० ।। त्वद्- आपके धानि = प्रकाश स्वरूप में - स्थित्वा = लेकर ) काय- वाक् - == = बैठ कर (विश्राम शरीर, प्राप्यते : • वाणी १ ख० पु० चैवश्यमेव — इति पाठः । २७७ १० ॥ तत् = उसे तो भक्ताः = ( समावेश-शाली ) भक्त-जन एव = ही - विदन्ति = जानते हैं, ( अन्य लोग उसे जान नहीं सकते ) ॥ १० ॥ त्वां सदा विभो ॥ ११ ॥ षट्त्रिंशत् - = छत्तीस तत्त्व- = तत्त्वों के कर्मभिः = कर्मों से चित्त = तथा मन की चेष्टा आद्यैः = चेष्टादरूपी सदा = सदा - त्वाम् = आपको अर्चये = पूजता रहूँ ॥ ११ ॥