पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७६ ( स्वामिन् = हे स्वामी ! ) ( अहो = अहो ! ) भक्तानां '= भक्त-जनों के लिये भवत्- = आपको अभ्यर्चा- = पूजा का महः = उत्सव न केवलं = न केवल जपतां = जप, जुहृतां = हवन, श्रीशिवस्तोत्रावली ( प्रभो = हे ईश्वर ! ) सदा = ( जो भक्त ) सदा भवत्- = आपकी पूजा- = ( समावेशात्मक ) पूजा रूपी सुधा- = श्रमृत के आस्वाद = श्रास्वाद के सम्भोग- = चमत्कार से स्त्रातां = स्नान सुखिनः = सुखी बना रहता है, उसके - समः = समान, और जपण्यानादिपदे तावदीश्वरपूजापरा भवन्ति । भक्ता पुनः सदैव त्वत्पूजनोत्सवाविष्टाः ॥ ८॥ ध्यायताम् = ध्यान के समय ( एव = ही ) - ( भवति = होता है ), भवत्पूजासुधास्वादसम्भोगसुखिनः सदा । इन्द्रादीनामथ ब्रह्ममुख्यानामस्ति कः समः ॥ ९ ॥ यावत् = बल्कि - यदा तदा = जब देखो तब ( अर्थात् सदैव ) ( भवति = होता रहता है ) ॥ ८ ॥ इन्द्र आदीनाम् = इन्द्र आदि देव- ताओं में से अथ = और ब्रह्म = ब्रह्मा आदि मुख्यानां = मुख्य देवताओं में से कौन अस्ति = है ? ( अर्थात् ब्रह्मा, इन्द्र - आदि देवताओं में से भी कोई उस भक्त की बराबरी नहीं कर सकता ) ॥ ९ ॥ भवत्पूजैव सुधास्वादसंभोगस्तेन यः सुखी भक्तिमान्, तस्य ब्रह्मा- दीनां मध्यात् कः समः ? न कश्चित् । अत्र युक्तिसक्तैव ॥ ६ ॥ १ घ० पु० त्वत्पूजोत्सवाविष्टाः - इति पाठः । - २ ख० पु० ब्रह्मादीनामथ – इति पाठः ।