पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७५ - % % % D % दिव्यक्रीडाबहुमाननाम सप्तदशं स्तोत्रम् किया- क्रिया ( है )। परं = पूर्ण रूप में त्वद्-जुषः = (स्वरूप-समावेश के तत्त्व कर्तारः = करने वाले को जानने वाले ) आपके भक्त ही (भवन्ति = होते हैं ) ॥ ६ ॥ तस्याः % उस क्रिया को न च कालक्रम इति-मध्येऽपि क्रमवत्ता नास्ति | असौ समावेश- विश्रान्त्यात्मा क्रिया । तस्याश्च त्वज्जुषः त्वत्समावेशतत्त्वज्ञा एव परं कारो नान्ये ।। ६॥ ब्रह्मादीनामपीशास्ते ते च सौभाग्यभागिनः। येषां स्वप्नेऽपि मोहेऽपि स्थितस्त्वत्पूजनोत्सवः ॥७॥ (भगवन् = हे भगवान् ! ) सौभाग्य-शाली ते = वे ( भक्त-जन) (भवन्ति = होते हैं,) ब्रह्म- = ब्रह्मा येषां = जिनके लिये आदीनाम् = श्रादि देवताओं के स्वप्नेऽपि अपि = भी मोहे अपि = और मोह में भी (अर्थात् ईशाः = स्वामी जाप्रत, स्वप्न और सुषुप्ति-सभी ( भवन्ति = होते हैं) अवस्थाओं में ) और ते= वे पूजन- = ( समावेशात्मक ) पूजा का सौभाग्य-भागिनः (परमानन्द के उत्सवः = उत्सव रस से भरे रहने के कारण) स्थितः = बना रहता है ॥ ७ ॥ निःसामान्यमहेश्वरसमावेशशालित्वात् ब्रह्मादीनामपीश्वरास्ते इति वस्त्वेवैतत् न त्वर्थवादः। सौभाग्यभागिन इति-आनन्दरसनिर्भरत्वात् सर्वस्पृहणीयाः । स्वप्नेऽपि मोहेऽपीति-न केवलं जाग्रति यावत्स्वप्न- सुषुप्तयोरिति स्वरसोदितस्त्वत्स्पर्शनोत्सवः-त्वत्समावेशाभ्युदयः ।।७।। जपतां जुतां लातां ध्यायतां न च केवलम् । भक्तानां भवदभ्यर्चामहो यावद्यदा तदा ॥ ८॥ १ क० पु० जाग्रताम्-इति पाठः । -स्वप्न में भी % % - त्वत्- = आपकी % %3D - - --