पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्य क्रीडाबहुमाननाम सप्तदशं स्तोत्रम् ये अविश्रान्तं कृत्वा अर्चर्यन्ति ते मम अधिष्ठातृदेवैतारूपाः ॥ ३ ॥ ध्यानायासतिरस्कार सिद्धस्त्वत्स्पर्शनोत्सवः । पूजाविधिरिति ख्यातो भक्तानां स सदास्तु मे ॥ ४ ॥ ( भगवन् = हे भगवान् ! ) - ध्यान = ध्यान ( आदि बाहरी साधनों ) के आयास = प्रयास को तिरस्कार- - उस के बिना हो ) सिद्धः = सिद्ध होने वाला ( यः = जो ) छोड़की (अर्थात् इति = इस नाम से ख्यातः = प्रसिद्ध है । त्वत्- = ( चित्स्वरूप ) के स्पर्शन- = स्पर्श का उत्सवः = उत्सव ( अर्थात् समावेश ) ( अस्ति = है, ) ( सः एव = वही ) - भक्तानां = भक्त जनों के लिए पूजा विधिः = 'पूजा की विधि' सः = वही ( उत्सव ) मे = मुझे सदा अस्तु = सदा = प्राप्त होता रहे ॥ ४ ॥ ध्यानमुच्चार करणादीनप्युपलक्षयति । तेन उच्चारकरणध्यानाद्यायासस्य तिरस्कारेण - अपहस्तनेन यस्त्वत्स्पर्शनोत्सवः सिद्ध:- प्रयत्नसम्पन्न:, स एव भक्तानां पूजाविधिरिति ख्यातः । यथोक्तं— - ‘निर्विकल्पे महाव्योम्नि सा पूजा यादराल्लयः ॥' वि० भै०, श्लो० १४७ ॥ इत्येवम् । स एव पूजाविधिर्मम सदास्तु ॥ ४ ॥ भक्तानां समतासारविषुवत्समयः सदा । त्वद्भावरसपीयूषरसेन्नैषां सवार्चनम् ॥ ५ ॥ ४ घ० पु० इत्येव – इति पाठः । - ५. ख० पु० तदर्चनम् -- इति पाठः । १ ऋ० ख० पु० अर्चन्ति - इति पाठः । २ ग० पु० अधिष्ठातृदेवरूपाः - इति पाठः । ३ ख० पु० अप्रयत्नसम्पन्नः - इति पाठः । - ग० पु० प्रयत्नसिद्धः - इति च पाठः । - २७३