पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७२ ( भगवन् = हे परमेश्वर ! ) त्वत्- = आप की पूजा = पूजा के पुरः सराः = सम्बन्ध में ये = जो - ( ते = वे ) सर्वे = सभी - सिद्धिदाः = सिद्धिदायक ( भवन्ति = होते हैं । ) सर्वे = सभी ( पूजा के कर्म ) व्यापाराः = कर्म त्वत्-मयाः = आप से अभिन्न - ( लोकेन क्रियन्ते = लोगों से किए ( अतः = और इसी लिए ) स्वयम् एव = आप ही जाते हैं ) श्रीशिवस्तोत्रावली ( प्रभो = हे ईश्वर ! ) ये = जो ( भक्त-जन ) - - ( किन्तु = किन्तु ) भक्तानां = (समावेशात्मक भक्ति वाले ) भक्त जनों के लिए ये त्वत्पूजोपक्रमव्यापारास्ते तावत्सिद्धिदाः | भक्तानां तु साक्षात् त एव सिद्धयः- त्वन्मयत्वेन प्रकाशमानत्वात् ॥ २ ॥ सर्वदा = सदा सर्वभावेषु = सभी दशाओं में = अविश्रान्तं : = लगातार ते = वे = सर्वदा सर्वभावेषु युगपत्सर्वरूपिणम् । त्वोमर्चयन्त्यविश्रान्तं ये ममैतेऽधिदेवताः ॥ ३ ॥ युगपत् = एक साथ सर्व- = सभी - सिद्धयः ( भवन्ति ) = सिद्धियाँ होते हैं ( अर्थात् भक्तों के लिए पूजा के साधन और साध्य, दोनों में कोई अन्तर नहीं होता ) ॥ २ ॥ त्वाम् = आप की अर्चयन्ति एते = वे - = पूजा करते हैं, मम = मेरे - अधिदेवताः = इष्ट देव ( सन्ति = हैं ! - अर्थात् के भक्तों का दास हूँ ) ॥ ३ ॥ रूपिणं = रूपों में रहने वाले - युगपत्सर्वरूपिणम् – अक्रमक्रोडीकृताशेष निर्भरं त्वां सर्वकालं सर्वत्र १ ख० पु० साक्षादेव सिद्धयः- इति पाठः 1 २ ख० ग० पु० अर्चन्ति त्वामविश्रान्तम् — इति पाठः ।,