पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ तत् सत् अथ "देव्यक्रीडाबहुमाननाम सप्तदशं स्तोत्रम् अहो कोऽपि जयत्येष स्वांदु: पूजामहोत्सवः यतोऽमृतरसास्वादमखूण्यंपि अहो = अहो ! - स्वादुः = आनन्दमय पूजा = ( समावेशात्मक ) पूजा के महोत्सवः = महान् उत्सव की जयति '= जय हो, ददत्यलम् ॥ १ ॥ यतः = जिस ( उत्सव के प्रभाव ) से - - एषः = इस ( अर्थात् अनुभवसिद्ध ), अनूणि = ( बहे हुए ) आँसू कोऽपि = अलौकिक अपि = भी ( च = तथा ) अमृत रस- = ( परमानन्द रूपी ) १ ख० पु० स्वादु — इति पाठः । २ ग० घ० पु० अश्रूण्यपि - इति पाठः । ३ घ० पु० कोऽपि - इति पाठः । ४ ख० पु० पूजोत्सव-इति पाठः । अमृत रस के - आस्वादम् = चमत्कार को अलं = पूर्ण रूप में दति = प्रदान करते हैं ॥ १ ॥ हे - एष इति - अनुभवसाक्षिकः । स्वादुः - आनन्दमयः । कोऽपीति - समावेशात्मा पूजामहोत्सवो जयति । यतः- पूजामहोत्सवात्, अस्रुणि- बाप्पा अपि अमृतास्वादमलं ददति – आनन्दप्रभवाच्चमत्कारमेव पुष्णन्ति ॥ १ ॥ व्यापाराः सिद्धिदाः सर्वे ये त्वत्पूजापुरःसराः । भक्तानां त्वन्मयाः सर्वे स्वयं सिद्धय एव ते ॥ २ ॥