पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७० - अपूर्वा = अनूठी जयति, = जय-जयकार के योग्य है, यद् = क्योंकि - श्रीशिवस्तोत्रावली ( इयम् = यह ) ईशितव्य- = किसी के अधीन शून्या = न रहने वाली ( अस्ति = है । ) तथैव = उसी प्रकार ते = आप की - अपरा = ( सदाशिव - ईश्वर रूपिणी ) दूसरी. ( ईश्वरता = ईश्वरता ) अपि = भी - ( अपूर्वा जयति = अनूठी और जय-जय-कार के योग्य है, ) यया = जिस ( के प्रभाव ) से इदं = यह = जगत्: = जगत यथा = ( सामान्य रूप में भेद-प्रथा के कारण लोगों को ) जैसा आप से भिन्न ) . आभाति = दिखाई देता है, - तथा = वैसा (आपके भक्तों को ) न भाति = दिखाई नहीं देता, (अर्थात् आपके भक्त-जन इस जगत को स्वरूप से अभिन्न ही देखते हैं ) ॥ ३० ॥ - हे बिश्वेश ! तब अपूर्वा - परमा- प्रकृष्टा परमशिवरूपा ईश्वरता जयति । यद् - यस्मादियमीशितव्येन – भिन्नेन ईशनीयेन वस्तुना शून्या स्वात्मसात्कृताशेषविश्वत्वात् । अपराधि परमशिवापेक्षया स्थूलापि सदाशिवेश्वररूपा तव संबन्धिनीश्वरता तथैवेति- अपूर्वा जयति - इत्यर्थः, ययेदं जगद्यथेति-नीलसुखादिदेहादिभेदेन आभाति, तथा- तेनैव प्रकारेण भासमानं सत् अन्ताप्रकाशसमरसीभूतत्वात्- 'एवमात्मन्यसत्कल्पाः प्रकाशस्यैव सन्त्यमी | जडा: प्रकाश एवास्ति स्वात्मनः स्वपरात्मभिः ॥' इति स्थित्या न भाति - प्रकाश एव भगवान् सदाशिवादिरूपो भाती- त्यर्थः ॥ ३० ॥ इति शिवम् || इति श्रीमदुत्पलदेचाचार्यविरचितस्तोत्राचलौ पाशानुद्भेदनानि षोडशे स्तोत्रे श्रीक्षेमराजाचार्यविरचिता विवृतिः ॥ १६ ॥