पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६६ ( ख ) भावार्थ - 2 तृणं = तिनके के समान निकृष्ट (अर्थात् नीच, तुच्छ चरित्र वाला ) हो, त्वयि = आप चित्स्वरूप के साथ त्वयि = आपके साथ - लग्नं = लगने पर ( अर्थात् स्पर्श लग्नं = लगने पर ( अर्थात् समावेश पाने पर ) का सम्बन्ध प्राप्त करने पर ) तृणं ( क ) शब्दार्थ - • तिनका ( जैसा निकृष्ट ) हो, = अनर्ध श्रीशिवस्तोत्रावली = अमूल्य - = बन जाता है ॥ २६ ॥ स्यात् = असि त्वं यतः सर्वासां शोभानां दीप्तीनां च प्रसवभू: अतो लोका पेक्षया यद्रनमस्ति - जात्युंत्कृष्टं तृणं वेति-अनुपादेयं वा तत्त्वयि चेल्लग्नं – समावेशेन सम्बद्धं तदनर्धमेव भवति ।। २६ ।। आवेदकांदा च वेद्याद्येषां संवेदनाध्वनि । भवता न वियोगोऽस्ति ते जयन्ति भवज्जुषः ॥ २७ ॥ - ( ईशान = हे स्वामी ! ) संवेदन- = अध्वनि = मार्ग में = आ वेदकात् = ज्ञाता ( की अवस्था ) से लेकर आ च वेद्यात् = ज्ञेय ( क ) तक ( अर्थात् इस सारी यात्रा में) 7 येषां = जिनको भवता = अनर्ध: = मूल्य (अर्थात् लौकिक ) स्यात् = बन जाता है ॥ २६ ॥ (ज्ञान) के - ✓ वियोगः = ( कभी ) वियोग न= नहीं - अस्ति = होता (अर्थात् जो कभी आप से भिन्न नहीं रहते ), ते = = उन भवत्- = = आपके जुषः = प्रेमी सेवक (भक्तों की जयन्ति = जय हो ॥ २७ ॥ ( आनन्द स्वरूप ) से संवेदनाध्वनि – संबिन्मार्गे, वेद्यवेदकक्षोभेऽपि येषां त्वया वियोगः, ते भवन्तं प्रीत्या सेवमाना जयन्ति ।। २७ ।। संसारसदसो बाह्ये कैश्चित्वं परिरभ्यसे । १ ख० पु० दीप्तानाम् - इति पाठः । २ घ० पु० यद्रत्नमिति इति पाठः । ३ क० पु० जात्युत्कर्षणम् - इति पाठः ।