पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( प्रभो = हे प्रभु ! ) – ( अहं = मैं ) - = कि पाशानुद्भेदनाम षोडशं स्तोत्रम् अस्तु = हो, परं = अत्यन्त - तारं = ज़ोर से (अर्थात् ऊँची आवाज़ में) तीव्रा = धारावाही (कभी विरौमि = चिल्ला-चिल्ला कर कहता हूँ = रुकने वाली ) भक्तिः = भक्ति ( अस्तु = हो, ) भक्तिः = भक्ति, = भक्ति, - भक्तिः यदि वा = अथवा यत् मे = मुझे त्वयि = आप परे = परिपूर्ण ( प्रभु ) के प्रति नाम = सचमुच समुत्कटा = अत्यन्त प्रबल भक्तिः = ( समावेश रूपिणी ) भक्ति = भक्तिः = ( केवल ) भक्ति हो ॥ २५ ॥ - वीप्सी समावेशवैवश्यं प्रथयति । परं तीव्रा - घोराधिरूढा | समु त्कटा ~~ अभ्यासाद्यनपेक्षं प्रदीप्ताग्निज्वाला वज्झटित्युल्ल सन्ती | युक्तं चैतत् ॥ यतोऽसि सर्वशोभानां प्रसवावनिरीश तत् । त्वयि लग्नमनघं स्याद्रत्नं वा यदि वा तृणम् ॥ २६॥ ( क ) शब्दार्थ- ( ख ) भावार्थ - ईश = हे स्वतन्त्र ईश्वर ! ईश = हे स्वतन्त्र ईश्वर ! - - यतः = चूँकि ( त्वं = []) सर्व = सारी शोभानां = शोभाओं की ww शोभानां = चित्-प्रकाश की - = प्रसव अवनिः = जन्मभूमि (अर्थात् प्रसव अवनिः = जन्म भूमि (अर्थात् उत्पत्ति का स्थान ) उत्पत्ति का स्थान ) असि = हैं, असि = हैं, ✔ तद् = इसलिये - रत्नं वा = (प्रत्येक पदार्थ, चाहे वह ) रत्नं वा = ( चाहे रत्न ( जैसा उत्कृष्ट ) हो तद् = इसलिये ( आपका प्रत्येक भक्त ), वह ) जाति से रत्न के समान उत्कृष्ट (अर्थात् उत्तम चरित्र वाला ) हो २६५ यतः = चूँकि ( त्वं = []) सर्व - = सम्पूर्ण यदि वा = अथवा १ क० पु० वीप्सायामावेशवैवश्यं - इति पाठः । २ ग० पु० धारारूढा - इति पाठः ।