पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीशिवस्तोत्रावली सर्वजनतातिघोरे आपातमात्रे यद्यपि भक्तिमतां लोकवदेव जगद्भाति तथापि मृग्यमानमेतदेषां प्रकाशानन्दघनमेव ॥ २३ ॥ २६४ गुह्ये भक्तिः परे भक्तिर्भक्तिर्विश्वमहेश्वरे । त्वयि शंम्भौ शिवे देव भक्तिर्नाम किमप्यहो ॥२४॥ देव = हे ज्योतिः-स्वरूप प्रभु ! - अहो = अहो ! त्वयि = श्राप गुह्ये = 'गुह्य' की भक्तिः, = भक्ति, = परे = (आप) 'पर' की भक्तिः = भक्ति, विश्वमहेश्वरे = ( [श्राप ) विश्व - महेश्वर' की भक्तिः = भक्ति, शम्भौ: = २ ग० पु० शम्भो — इति पाठः । ३ ग० पु० देवे - इति पाठः । - र) कल्याण- स्वरूप शिवे = 'शिव' की भक्तिः = भक्ति नाम = निस्सन्देह किमपि = एक अलौकिक वस्तु ( अस्ति = है ) ॥ २४ ॥ गुह्ये - रहस्यरूपे, परे – पूर्णे, असाधारण नामोदरणं निरतिशयता- ख्यापनाय | किमपीति - असामान्यं वस्तु ॥ २४ ॥ भक्तिर्भक्तिः परे भक्तिर्भक्तिर्नाम समुत्कटा । तारं विरौमि यत्तीव्रा भक्तिर्मेऽस्तु परं त्वयि ॥२५॥ संसार की किसी चीज़ के साथ सम्बन्ध नहीं रखते, अतः वे इसके दुःखों से प्रभावित नहीं होते ॥ २३ ॥ १ घ० पु० सर्वजनातिघोरे तेन – इति पाठः ।

  • ( क ) नोट — शम्भु, गुह्य, पर, विश्वमहेश्वर, शिव – ये सब भगवान्

शंकर के नाम हैं । ( ख ) शब्दार्थ – शम्भु = कल्याणकारी । = गुह्य = रहस्यपूर्ण स्वरूप वाला । पर = सब से बड़ा अथवा परिपूर्ण । विश्वमहेश्वर = संसार के स्वामी, जगदीश | शिव = कल्याणकारी | भक्ति = समावेश रूपिणी । - - -