पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६२ त्वत्पराची - त्वत्पराङ्मुखी ॥ २० ॥ त्वं भक्त्या प्रीयसे भक्तिः प्रीते त्वयि च नाथ यत् । तदन्योन्याश्रयं युक्तं यथा वेत्थ त्वमेव तत् ॥ २१ ॥ अन्योन्याश्रयं = एक दूसरे के सहारे की बात (अन्योन्याश्रय दोष कथा ) = नाथ = हे प्रभु ! यत् = चूँकि त्वं '= आप प्रीयसे = प्रसन्न होते हैं, = यथा = भक्त्या = ( समावेश रूपिणी ) भक्ति से युक्तं = ठीक रूप में बनी रहती = ( भवति = है ), च = और - श्रीशिवस्तोत्रावली त्वयि = आपके - प्रीते ( सति ) = प्रसन्न होने पर ही भक्तिः = भक्ति ( भवति = होती है, ) - कैसे तत् = वह तो - त्वम् = आप एव = ही वेत्थ = जानते हैं, (अर्थात् ये दोनों बातें एक साथ ही केव कृपा से होतो हैं )* ॥ २१ ॥ = तद् = इसलिए ( एतत् = यह ) - यावन्न परमेश्वर: प्रीयते न तावद्भक्तिः, यावश्च न समावेशमयी भक्तिः न तावत्परमेश्वरः प्रीयते, भक्तिमतश्चिदानन्दमयं वपुः प्रकटयति । तदेतद्न्योन्याश्रयं यथा - येन प्रकारेण युक्तं भवति तथा त्वमेव अति- दुर्घटकारिणः स्वातन्त्र्यादुभयं घटयसि न त्वत्र पुरुषाणां युक्तयः प्रभवन्ति ।। २१ ।।

  • भावार्थ – हे प्रभु ! जब तक आप प्रसन्न नहीं होते, तब तक भक्ति नहीं

होती । और जब तक समावेश-मयी भक्ति नहीं होती, तब तक आप प्रसन्न नहीं होते, अर्थात् तब तक आप अपने भक्त को अपन चिदानन्द-मय स्वरूप नहीं दिखाते । एक दूसरी पर आश्रित होने वाली यह बात कैसे सिद्ध हो सकती है, यह तो आप ही जानते हैं। पी इन दोनों बातों को सिद्ध करते हैं, मनुष्य की शक्ति कुछ नहीं कर सकती ॥ २१॥ १ ख० पु० चिदानन्दघनम्—इतिः पाठः ।

२ घ० पु० पुरुषयुक्तयः -- इति पाठः ।