पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाशानुद्भेदनाम षोडशं स्तोत्रम् मुक्तिसंज्ञा विपक्काया भक्तरेव त्वयि प्रभो । तस्यामाद्यदशारूढा मुक्तकल्पा वयं ततः ॥ १९ ॥ प्रभो = हे ईश्वर ! विपक्कायाः = परिपक्क पूर्णता ) को पहुँची हुई त्वयि = आपकी भक्तेः = भक्ति का एव = ही - (अर्थात् मुक्ति-संज्ञा ( अस्ति ) = नाम मुक्ति = है, ( अर्थात् उसे ही मुक्ति कहते हैं ) । २६१ वयं = हम तो तस्याम् = उस भक्ति की आद्य-दशा- = • पहली दशा (अर्थात् प्रथम भूमिका ) में आरूढाः = पहुँच गये हैं, ततः = इसलिए = - मुक्त-कल्पाः ( स्मः ) = मानो मुक्त ही हो गए हैं, ( अर्थात् हमें शीघ्र ही मोक्ष प्राप्त होगा ) ॥ १९ ॥ - विपक्काया:- परिपूर्णायाः | आद्यदशारूढेति - उत्तरोत्तरप्रकर्षसाध- नायोक्ता अपि प्रथमभूमिकायां लंब्धस्थितयः । मुक्तकल्पा इति - मनाङ्मात्रेणासम्पूर्णमुक्तयो न तु मुक्ताः ॥ १६ ॥ - दुःखागमोऽपि भूयान्मे त्वद्भक्तिभरितात्मनः । त्वत्पराची विभो मा भूदपि सौख्यपरम्परा ॥ २० ॥ विभो = हे व्यापक भगवान् ! -- त्वद्-भक्ति-भरित - आत्मनः = यदि मेरीकी ( समा- वेशात्मिका ) भक्ति से भरपूर बनी त्वत्- आप ( के स्वरूप ) से पराची = विमुख ( अर्थात् भिन्न ) होने वालो सौख्य = सुखों की रहे, तो मे = मुझ पर = परम्परा = परम्परा ( अर्थात् लगा- तार लाभ ) दुःख-आगमः अपि भूयात् = दुःख अपि = भी पड़े। ( मे = मुझे ) भी ( किन्तु = किन्तु ) - मा भूत् = प्राप्त न हो ॥ २० ॥ १ ग० पु० परं परिपूर्णायाः- इति पाठः | २ ख० पु० तत्पराची - इति पाठः । -