पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६० साधनं = = साधन होता है, ( अर्थात् जो अपने सभी कार्य भक्ति रूपी अमृत से ही करता है ), तस्य = उस ( के सभी कार्यों ) की प्रारब्ध = आदि, = मध्य- = मध्य त्वम् = ( केवल ) आाप - एव = = हो श्री शिवस्तोत्रावली , भक्तिरेव सुधा-अमृतं सा यस्य स्नानपानादिविधेः- शुद्धितृप्त्या- दिफलस्य व्यापारग्रामस्य साधनम् | तस्य प्रारंब्धमध्यान्तदशासु- आदौ, मध्ये अन्ते च अर्थात् सर्वव्यापाराणामुच्चैः सुखासिका - परमा नन्दविश्रान्तित्वम् ॥ १७ ॥ - कोर्त्यश्चिन्तापदं मृग्यः पूज्यो येन त्वमेव तत् । भवद्भक्तिमतां श्लाघ्या लोकयात्रा भवन्मयी ॥१८॥ (अर्थात् ध्यान या स्मरण ) का विषय 1 ( जगत्प्रभो = हे जगत के स्वामी ! ) चिन्ता पदम् = चिन्तन येन = चूंकि ( असि = होते हैं, ) - भवत्- = अपने भक्तिमतां = भक्तजनों के लिए - = कीर्त्यः = कीर्तन करने योग्य, मृग्यः = ढूंढ़ने योग्य, पूज्य: = पूजनीय ( च = और ) - अन्त = तथा अन्तिम दशासु = दशाओं में उच्चैः = ( परमानन्द रूपो ) सर्वोत्कृष्ट सुखासिका ( भवति ) = सुख होता है, ( अर्थात् उसका सारा जीवन परमानन्द में मग्न रहता है ) ॥१७॥ = येनेति हेतौ । तदिति – तस्मात् तद् = इसलिए = ( तेषां = उनकी ) लोक यात्रा = जीवन-यात्रा ( अर्थात् - - सारा सांसारिक व्यवहार) भवत्-मयी = आपके स्वरूप से अभिन्न - ( अतः = और इसीलिए ) लाध्या = प्रशंसनीय ( भवति = होती है ) ॥ १८ ॥ - लोकयात्रा च कीर्तनोदिमय्येव || , १ ख० पु० प्रारब्धि - इति पाठः । - २ ख० पु० कीर्तनादिमती एव - इति पाठः । ग० घ० पु० कीर्तनामय्येव–इति पाठः । maniere