पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाशानुद्भेदनाम षोडशं स्तोत्रम् २५९ यस्य भक्तिमतो मानावमानयोः रागादीनां च यो निष्पाकः - निःशेषेण पचनं दग्धबीजकल्पतापादनं, तेन हेतुना मनः – स्वान्तं विमलम् – अकलङ्कम् ।। १५ ।। रागद्वेषान्धकारोऽपि येषां भक्तित्विषा जितः । तेषां महीयसामग्रे कतमे ( नाथ = हे नाथ ! ) = येषां = जिन्होंने भक्ति = भक्ति के त्विषा = तेज से - राग- = राग- द्वेष- • द्वेष रूपी = अन्धकारः = अन्धकार को अपि = भी ( प्रभो = हे प्रभु ! ) - यस्य = जिसके लिए - भक्ति- = भक्ति रूपी सुधा = अमृत ही = जितः = जीत लिया हो ( अर्थात् नष्ट किया हो ), तेषां २ ग० पु० ३ ख० पु० ४ ख० पु० ज्ञानशालिनः ॥ १६ ॥ महीयसामिति — ईयसुनोऽयमाशयः ;- समव्याप्तिकत्वं ज्ञानिनां भक्तानां च | तत्र भक्तानां तु रागद्वेषान्धकारस्य जयाद्विशेषः ।। १६ ।। च - इति पाठः । - प्रारब्धि - इति पाठः । अन्तर् - इति पाठः । = उन महीयसाम् = महान् पुरुषों के = सामने अग्रे यस्य भक्तिसुधास्नानपानादिविधिसाधनम् । तस्य प्रारब्धमध्यान्तंदशासूचैः सुखासिका ॥ १७ ॥ ज्ञान शालिनः = ज्ञानी जन S कतमे = कौन हैं ( अर्थात् किस गिनती में हैं ? ) * ॥ १६ ॥ स्नान- = नहाने, = पीने पान- =

  • सारांश यह है कि भक्त ज्ञानी से बड़ा है ।

· १ क० पु० ईयसुन: प्रत्ययस्य – इति पाठः । - आदि- = आदि विधि- = ( सभी ) कार्यों के करने का