पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५८ ( गिरिजापते = हे पार्वती-नाथ ! ) - तीर्थदृशः = ( भिन्न भिन्न ) दर्शन- शास्त्रों के जानकार भ्रान्ताः = भ्रान्त हो जाते हैं भ्रम में पड़ते हैं ( अतः ते त्वत्तः = और इसीलिए वे आप से ) भिन्नाः = भिन्न अर्थात् दूर = ( भवन्ति = रहते हैं, ) हि = क्योंकि S श्रीशिवस्तोत्रावली त ( भवति = हो जाता है, ) - ( प्रभो = हे प्रभु ! ) यस्य = जिसका = मनः = मन मान- = आदर. अवमान = अनादर राग = तथा राग, आदि- = ( द्वेष ) आदि द्वन्द्वों के निष्पाक- = परिपक्क होने से ( अर्थात् समाप्त होने से ) विमलं = निर्मल का भिन्नता = भिन्नता ( वियोग ) भ्रान्तेः एव = भ्रान्ति से ही ( होती - ' . तीर्थदृश:- शास्त्रदृष्टयो यतो भ्रान्तास्ततो भिन्नाः, यस्माद्भिन्नता नाम भ्रान्ते:—ऐक्याख्यातेर्हेतुर्भवति न तु वस्तुतः | भक्तानां तु त्वमेकम् – अद्वितीयं वस्तुतत्त्वं निष्प्रतिद्वन्द्वित्वाच्चिद्धनं राजसे- दीप्यसे ।। १४ ॥ है ) भक्तानां तु = परन्तु भक्त जनों के - लिए तो त्वं = आप - = निष्प्रतिद्वन्द्वि = प्रतिद्वन्द्वी से रहित एकं वस्तु और अद्वितीय तत्त्व ( अर्थात् चिद्धन ) के रूप में राजसे= सदा देदीप्यमान् होते हैं ॥१४॥ मानावमानरागादिनिष्पाकविमलं मनः । यस्यासौ भक्तिमांल्लोकंतुल्यशीलः कथं भवेत् ॥ १५ ॥ असौ = वह भक्तिमान् = ( समावेश रूपिणी भक्ति से संपन्न ) भक्त लोक- = सामान्य लोगों के तुल्य- = समान शीलः = चरित्र वाला कथं = कैसे भवेत् = हो सकता है ? ( अर्थात् - उसका चरित्र लोगों से बढ़ चढ़ कर-अलौकिक होता है | ) ॥ १५॥ १ ख० पु० लोकस्तुल्यशीलः - इति पाठः ।