पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाशानुद्भेदनाम षोड़शं स्तोत्रम् २५५ - संवेद्यं - संसारलीलादि । चिद्धर्मा-चित्स्वभावः । स्वयमिति - साक्षात्स्फुरन्, नौशाधिष्ठानेन ॥ ६ ॥ भक्ता निन्दानुकारेऽपि तवामृतकणैरिव । हृष्यन्त्येवान्तरा विद्धास्तीक्ष्णरोमाञ्चसूचिभिः ॥ १० ॥ कणैः = बूंदों से ( प्लाविताः सन्तः = प्लावित होकर ) = ( दुष्टसभायां = दुष्ट लोगों की हृष्यन्त्येव = प्रसन्न ही हो जाते हैं, सभा में ) ( किन्तु = किन्तु ) - हृदय में ) अन्तर् = भीतर से ( तीक्ष्ण = अत्यन्त तेज़ रोमांच - ( देवेश = हे देवाधिदेव ! ) भक्ताः = आपके भक्त जन तवः = आपकी निन्दा- = अप्रशंसा का अनुकारे = अनुकरण करने पर अपि = भी - सूचिभिः = सूइयों से इव = ( बाहर से अर्थात् लोगों की आविद्धाः = पूर्ण रूप में छिद्र जाते हैं ॥ १० ॥ दृष्टि में ) मानो = अमृत की अमृत- - तब निन्दानुकारेऽपि -- उपहतजन्तूपक्लृभामप्रशंसामनुकुन्तो भक्तो हृष्यन्त्येव – स्फुरत्तात्त्विकस्वरूपाः परमानन्दव्याप्तिं लभन्त एव । अत एव पाशनिर्भेदिनीभिस्तीक्ष्णाभी रोमांचसूचिभिः, आ – समन्ताद्विद्धाः ॥१०॥ - = लोम-हर्ष रूपिणी दुःखापि वेदना भक्तिमतां भोगाय कल्पते । येषां सुधार्द्रा सर्वैव संवित्त्वञ्चन्द्रिकामयी ॥ ११ ॥ = ( महादेव = हे परमेश्वर | ) वेदना = संचित्, दुःखा = दुःख-कारिणी होते हुए. अपि = भी, - १ ख० पु० नान्याधिष्ठान- इति पाठः । २ ख० पु० भक्त्या - इति पाठः । ३ ग० पु० प्रहृष्यन्त्येव — इति पाठः । - ( तेषां = उन ) भक्तिमतां = भक्त जनों को भोगाय = ( स्वात्मानन्द का ) अनु भव कराने में =