पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री शिवस्तोत्रावली विषमस्थोऽपि - दौर्ग त्योपहतोऽपि, भक्तित: स्वानन्दविश्रान्तः; विषमस्थः—सूचीपुञ्जोपविष्ट इव लौकिकं सुखं दुःखरूपेण पश्यन् । तथा बान्धवमरणाद्यवस्थायां रुदन्नपि अन्तश्चिद्विकासलाभात् प्रहृष्यन् ; • तथा सांसारिकप्रमोदेषु तथा हसन्नपि रुदन - शोचनीयतां मन्यमानः । तथा लौकिकव्यवहारे गंभीरोऽपि - परैरना लक्ष्योऽपि विचित्तः - तां दशामुत्पातमिव मन्वानस्तथा विचित्तोऽपि - वचन सन्निपाताद्यवसरे नष्टस्मृतिरपि गम्भीरः- परैरनालोचितोऽप्यन्तर्दशाव्याप्तिप्रमोदनिर्भरः स्याम् ॥ ८ ॥ - - २५४ भक्तानां नास्ति संवेद्यं त्वंदन्तर्यदि वा बहिः । चिर्मा यत्र न भवान्निर्विकल्पः स्थितः स्वयम् ॥ ९ ॥ ( नाथ = हे प्रभु ! ) भक्तानां = भक्त जनों के लिए त्वद् = आप ( चिद्रूप ) के अन्तर् भीतर यदि वा = अथवा बहिः = बाहिर संवेद्यं - = अनुभव करने योग्य ( किंचिदपि = कोई भी ऐसी बात ) नास्ति = नहीं होती, - यत्र = जिसमें निर्विकल्पः = निर्विकल्प - ( च = तथा ) चित्-धर्मा = चित्स्वभाव चिलू-स्वरूप ) भवान् = प स्वयं = प्रत्यक्ष रूप में स्थितः = विद्यमात नहीं ( अस्ति = होते ) ॥ ९ ॥ - १ ख० पु० प्रहसन् इति पाठः । २० पु० मम्वानः - इति पाठः । ३ ख० पु० नष्टमतिरपि - इति पाठः | ४ खं० पु० तदन्तर् — इति पाठः १ : (अर्थात् हुए भी अपनी दशा और अपने हर्ष के विषय को शोचनीय समझकर हृदय से रोता रहूँ; कभी-कभी सन्निपात आदि रोगों में ग्रस्त होने के कारण विमूढ अर्थात् ज्ञानहीन या स्मृति-हीन होने पर भी गंभीर ही अर्थात् चिदानन्द स्वरूप में मन ही बना रहूँ ॥ ८ ॥ ५ घ० पु० स्थिति:-- इति पाठः ।