पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५६ ( एव = ही ) - कल्पते = योग देती है, - येषां = जिनकी - श्रीशिवस्तोत्रावली सर्वा एव = सारी की सारी संवित् = संवित् (अर्थात् चित्-शक्ति) - सुधा- = ( परमानन्द रूपी) अमृत से = - -- वेदना - संवित्, दुःखापि - दुःखकारिण्यपि, भोगायेति - दुःखस्य चमत्कार्यत्वाच्चमत्कर्तृतासारानन्दघनप्रमातृपदवित्तये | तत एवाह - सर्वैव संवित्-चितिशक्तिः येषां सुधार्द्रा परमानन्दघनत्वाञ्चन्द्रिकामयी पराशक्तिरूपा ॥ ११ ॥ ( प्रभो = हे स्वामी ! ) यत्र तत्र = जहाँ तहाँ ( अर्थात् सुख, यत्र तत्रोपरुद्धानां भक्तानां बहिरन्तरे । निर्व्याजं त्वंद्वपुःस्पर्शरसास्वादसुखं समम् ॥ १२ ॥ दुःख आदि सभी अवस्थाओं में ) उपरुद्धानां = पड़े हुए ( भवत् - = आपके ) भक्तानां = भक्तों के लिए त्वद् - = आप ( चिन्मय ) के आर्द्रा = लांवित ( च = तथा ) त्वत् - = आप की चन्द्रिका मयी = चंद्रिका पराशक्ति ) से सम्पन्न - ( भवति = होती है. ) ॥ ११ ॥ इति ॥ १२ ॥ (अर्थात् वपु:- = स्वरूप के स्पर्श- = स्पर्श की - ( चमत्कारमय ) रस-आस्वाद- = अनुभूति का सुखदुःखतद्वेत्वादिरूपे उपरुद्धानाम् ( तथा = तथा ) समं = एक जैसा होता है ( अर्थात् समाधि और व्युत्थान में कोई भेद नहीं रहता ) ॥ १२ ॥ – अवस्थितानां भक्तानां निर्व्या- जम्— अन्तर्विचित्रवासनाकालुण्यशून्यं त्वद्वपुषः - चिन्मयत्वत्स्वरूपस्य संबन्धि, यत्स्पर्शरसास्वादसुखं तत्समं - सर्वतुल्यम् । उक्तं च · समबुद्धिर्विशिष्यते ॥ भ० गी० [अ० ६, श्लो० ९ ॥ १ ख० ग० पु० तद्वपुः - इति पाठः । सुखं = सुख - - बहिः = बाहिर ( च = और ) अन्तरे = भीतर (अर्थात व्युत्थान और समाधि दोनों में ) निर्व्याज = शुद्ध (अर्थात् वासनाओं की मैल से रहित )