पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५१ ( परमात्मन् = हे परमेश्वर ! ) ( अहं = मैं ) - - शुष्कर्क = सूखे या नीरस रूप में (समावेशात्मिका भक्ति के रस के विना ) मा एव सिद्धेय भोग-सिद्धि को प्राप्त न करूँ वा = और करूँ (अर्थात् भक्ति के विना भोग और मोक्ष, दोनों मुझे नहीं भाते ), अपि तु = बल्कि ( मैं ) स्वादिष्ठ-परकाष्ठा-आप्त-त्वद्-भक्ति- रस- निर्भरः = पराकाष्ठा अर्थात् चरम सीमा को पहुँची हुई की ( समावेश रूपिणी ) भक्ति के अत्यन्त मधुर रस से भरा हुआ मा एव मुच्येय = मुक्ति को प्राप्त न ( भवेयम् = बना रहूँ ) ॥ ४ ॥ शुष्कमेव शुष्ककं क्रियाविशेषणम् | शुष्ककं– समावेशभक्तिरसरहितं कृत्वा | तादृशौ भोगमोक्षौ भेदवादिनां, स्वादिष्ठो- निरतिशय चमत्कारो धौराधिरूढ यस्त्वत्समावेशरसः तेन निर्भरं - पूर्ण कृत्वा । अत एव शुष्कतानिवृत्तिः ॥ ४ ॥ T पाशनुद्भेदनाम षोडशं स्तोत्रम् अयं ईशान = हे स्वतंत्र प्रभु ! अज्ञात - पूर्वः = जिस की पहले (कभी ) जानकारी नहीं थी, ऐसा यथैवाज्ञातपूर्वोऽयं भवद्भक्तिरसो मम । घटितस्तद्वदीशान स एव परिपुष्यतु ॥ ५॥ = यह भवत् = श्राप की भक्ति- = ( समावेश रूपिणी ) भक्ति का - यथा एव = जैसे ही (जिस तरह अनजान में ही ) मम = मुझे - घटितः =प्राप्त हुआ, तद्वत् एव = वैसे ही (अर्थात उसी तरह अनजान में ही ) स = वह रसः = रस परिपुष्यतु = बढ़ता ही जाय ॥ ५ ॥ - अज्ञातपूर्व इति – जन्मकोटिमध्येऽप्यविदितः । अयमिति- स्फुरद्रः । भक्तिरसः – समावेशप्रसरः | ईशान – स्वतन्त्र | तद्वदिति - झटित्यज्ञात- पूर्वः । यथैवेति — यं प्रकारं त्वमेव जानासीत्यर्थः ॥ ५ ॥ १ ग० पु० जगदानन्दाधिरूढश्चेति पाठः । २ ग० घ० पु० स्फुटरूप इति पाठः ३ ख० पु० शगित्यज्ञातपूर्व इति पाठ |