पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५२ सत्येन भगवन्नान्यः प्रार्थनाप्रसरोऽस्ति मे । केवलं स तथा कोऽपि भक्त्यावेशोऽस्तु मे सदा ॥ ६ ॥ भगवन् = हे भगवान् ! सत्येन = सचमुच मे = मेरी - श्रीशिवस्तोत्रावली - अन्यः = ( किसी ) दूसरी प्रार्थना - = प्रार्थना के लिए प्रसरः = [अवकाश ( अर्थात् गुंजाइश ) ही = नहीं. न = अस्ति = है ( अर्थात् मैं आपसे कोई = दूसरी प्रार्थना कर ही नहीं सकता ) । केवलं = केवल ( यही लालसा है कि ) = - स तथा = वह, अवर्णनीय और कोऽपि = अलौकिक ( जगत्-प्रभो = हे जगत के स्वामी ! ) ( अहं = मैं ) 1 भक्ति - = ( समावेश रूपिणी ) भक्ति का आवेशः आवेश भक्ति - = ( समावेश रूपिणी ) भक्ति से क्षीवः अपि = मस्त हो कर ही.. = - भवाय = ( इस ज्ञान प्रस्त) संसार के प्रति कुप्येयं = क्रोध करूँ, ( अर्थात् संसार को गंवारों का भवन समझें ), मे = मुझे - - अतिप्रणयपरिचयादियमुक्ति: । अन्य इति - भक्तिप्रार्थनातो व्यति रिक्तः । स तथा कोऽपीति - वाग्विकल्पातीतः । भक्त्यावेशः - समावेश वैवश्यम् ।। ६ ।। - - सदा = सदा अस्तु = प्राप्त होता रहे ॥ ६॥ भक्तिक्षीवोऽपि कुप्येयं भवायानुशयीय च । तथा हसेयं रुद्यां च रटेयं च शिवेत्यलम् ॥ ७ ॥ = और अनुशयीय = ( इस बात पर ) पश्चात्ताप करूँ ( कि मैं इतने समय तक मोह में पढ़ा रहा ), तथा = तथा इसेयं = श्रानन्द से हंसता रहूँ, ( अर्थात् सदा प्रफुल्लित रहूँ ) च = और १ ख० पु० परिचर्यात् - इति पाठः । २ ख० पु० समावेशकैवल्यम्—इति पाठः ।