पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५० प्रभो = हे प्रभु ! S ये = जो ( भक्त-जन ) - श्रीशिवस्तोत्रावली = मत्ताः = मतवाले (अर्थात् बने रहते हैं ) = भवत्- = आप की च = तथा भक्ति- =( समावेशात्मिका ) भक्ति जिताः अपि = जीते जाने पर भी रूपी ( अर्थात् व्युत्थान में उस आनन्द सुधा- = श्रमृत को पान- = पी कर से वंचित होने पर भी ) ) इसन्ति = हंसते हैं (प्रफुल्लित या प्रसन्नचित्त होते हैं ) ( भवन्ति ( ते = वे ) = भी जयन्तः अपि = जीतने पर ( अर्थात् समावेश का आनन्द उठाने पर भी ) हसन्ति = हंसते हैं । एते = ऐसे भक्त तो = केsपि = अलौकिक - एव = ही ( अर्थात् विरले ही ) ( सन्ति ) = होते हैं ॥ ३ ॥* जयन्तः - इति, भेदाधस्पदीकरणेन समाविशन्तः, हसन्ति — विक सन्ति । जिता अपीति - व्युत्थानेनाकृष्यमाणा अपि समावेशसंस्कारा- द्वहिश्च विकसन्ति लौकिकजयपराजययोर्हसन्त्येव । मत्ताः- हृष्टाः । अथ च ये मत्ताः क्षीवास्ते जयपराजययोर्हासंवन्तो भवन्ति । केऽपीति - अलौकिकाः ॥ ३ ॥ शुष्ककं मैव सिद्धेय मैव च्येय वापि तु । स्वादिष्ठपरकाष्ठाप्तत्वद्भक्तिरसनिर्भरः ॥४॥

  • भावार्थ:- जिस प्रकार मदिरा-पान से मतवाले बने लोग सदा हँसते ही

रहते हैं, चाहे उनकी जीत हो या हार; उसी प्रकार जो भक्त-जन सदैव प्रफुल्लित रहते हैं, चाहे लौकिक व्यवहार में उनकी जीत हो या हार, वे विरले ही होते हैं । १ ग० पु० भेदानास्पदीकरणैन - इति पाठः । २ ख० पु० हृष्टा एव-इति पाठः । ३ ख० पु० हसन्तो भवन्ति — इति पाठः । ४ ख० पु० मुच्येऽथवापितु - इति पाठः -