पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाशानुद्भेदनाम षोडशं स्तोत्रम् अप्युपायक्रमप्राप्यः सङ्कलोऽपि सङ्कलोsपि विशेषणैः । भक्तिभाजां भवानात्मा सकृच्छुद्धोऽवभासते ॥ २ ॥ संकुलः संकीर्ण अपि = भी - ( अस्ति = हैं ) उपाय- = ( शास्त्रों में कहे गए ) ( तथापि = तो भी ) - उपायों के क्रम- =क्रम से प्राप्यः = प्राप्त किए जाने वाले अपि = भी ( हैं ) - ( प्रभो = हे स्वामी ! ) भवान् = आप आत्मा = चिद्रूप ( च = और ) विशेषणै: = (सर्वज्ञ, सर्व-शक्तिमान् आदि) विशेषणों से ( भवान् = []) - भक्ति-भाजां = भक्त जनों को - सकृत् = ( समावेश में ) सदा शुद्धः = शुद्ध ( अर्थात् स्वाभाविक चिदानन्दघन ) रूप में अवभासते = भासमान ( २४९ उपायक्रमः – तत्तच्छास्त्रोक्तज्ञान क्रियायोगचर्यादिः । विशेषणैः- सर्व- ज्ञत्वसर्वकर्तृत्व सर्वशक्तिमयत्वादिभिरसंख्यैः । यथोक्तमपि 'सर्वसिद्धिवाचः क्षयेरन्' होते हैं देते हैं ) ॥ २ ॥ इत्यादि च । तथाभूतो भवानात्मा भक्तिभाजां सकृत् - सन्ततं शुद्धः - चिदेकपरमार्थः अवभासते - समावेशेन स्फुरति । यञ्च क्रमप्राप्यः सङ्कुलश्च स कथं सकृच्छुद्धश्च भातीति विरोधाभासः ॥ २ ॥ - ५ ख० पु० विभो — इति पाठः । -- जयन्तोऽपि हसन्त्येते जिता अपि हसन्ति च । भवद्भक्ति सुधापानमत्ताः केऽप्येव ये प्रभो ॥ ३ ॥ १ ख० पु० सर्वशक्तिमयादिभिः- इति पाठः । २ घ० पु० सर्गसिद्धिवाचः क्षयेरन् दीर्घकालमुद्गीर्णाः - इति पाठः । - ३ ग० पु० तथाभूतानां भक्तिभाजाम् इति पाठः ।.


४ ख० पु० विरोधच्छाया— इति पाठः ।.