पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीं शिवस्तोत्रावली सत्याः – पारमार्थिकाः सर्वज्ञत्वादयो गुणा यस्य, तत्र शिवे भगवति यदर्चनं चिद्विश्रान्तिपरमार्थस्वरूपं, तत्र सस्वं– प्रकाशः स्फारीभवतु । चूडायां — मध्यशिखायां शिवशक्त्युदिता: रजःप्रसरा:- किरणनिकराः स्वस्वरूपोन्मीलकाः विलंसन्तु | तमश्च - अख्यात्यात्मा मोह : रागादि- स्मृतिहेतुं वासनामपि सम्यगुच्छेत्तमपुनर्भवाय जृम्भताम् । अथवा त्रैगुण्यवर्गस्त्वदात्मनि यो विलयः - निःशेषमुपशान्तिस्तत्र भवतात्- त्वय्येव विलीनो भूयादित्यर्थः ॥ १८ ॥ २४६ संसाराध्या सुदूरः खरतरविविधव्याधिदग्धाङ्गयष्टिः भोगा नैवोपभुक्ता यदपि सुखमभूज्जातु तन्नो चिराय । इत्थं व्यर्थोऽस्मि जातः शशिधरचरणाक्रान्तिकान्तोत्तमाङ्ग- स्त्वद्भक्तश्चेति तन्मे कुरु सपदि महासम्पदो दीर्घदीर्घाः ॥ (संसार-सारथे=हे संसार-सारथ !) भोगाः नैव उपभुक्ताः = ( पारमा- संसार- = जीवन यात्रा का र्थिक चिदानन्दमय ) भोगों का अध्वा = मार्ग ( तो मैंने ) किया नहीं सुदूरः = अत्यन्त दूर (अर्थात् अपार ) ( अस्ति = है, अर्थात् जन्म-मरण के चक्र का कोई अन्त नहीं ), ( च = और) स्वर-तर-विविध-च्याधि-दग्ध-अङ्ग- यष्टिः=अनेक प्रकार के अत्यन्त भयंकर रोगों ( तथा आपत्तियों) से इसके कोमल ( अर्थात् दुर्बल ) अंग अंलते रहते हैं । ( मे = और मुझे ) यत् अपि = जो कुछ भी सुखं = सुख - - जातु = कभी अभूत् = प्राप्त हुआ, तत् = वह नो चिराय = चिरस्थायी न रहा । इत्थम् = इस प्रकार - ( अहं = मैं, इस संसार में ) = १ ख० पुं० चिद्विश्रांतिपरमार्थम् – इति पाठः । २ ग० पु० विकसन्तु— इति पाठः । ३ ख० पु० दष्टांगयष्टिः इति पाठ: । ४ ख० पु० भोगानेवोपभुक्त्वा इति पाठः ।