पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भक्तिस्तोत्रनाम पञ्चदशं स्तोत्रम् २४५ ज्योतिः - बाह्यान्तःकरणजं ज्ञानं, यत्र नाम्ना किञ्चिन्नास्ति । समस्त- मायीयप्रथायाः संहरणाद्विश्वमपि सकलमतिसुषुप्तम् । अत्र शिवरात्रिपदे - शिवसमावेशभूमौ समस्ताख्यातिप्रथायाः संहरणाद्रात्रिरिव रात्रिस्तस्याः पदे – स्थाने ।। १७ ।। सत्त्वं सत्यगुणे शिवे भगवति स्फारीभवत्वर्चने चूडायां विलसन्तु शंङ्करपदप्रोचंद्रजःसञ्चयाः । रागादिस्मृतिवासनामपि समुच्छेत्तुं तमो जृम्भतां शम्भो मे भवतात्त्वदात्मविलये त्रैगुण्यवर्गोऽथवा ॥१८॥ शम्भो = हे महादेव ! सत्य-गुणे = सच्चे ( अर्थात् सर्वज्ञता - पारमार्थिक ) गुण हैं आदि जिसमें, ऐसे = भगवान् प्रकाश ) स्फारी-भवतु = विकास को प्राप्त करे । शङ्कर- = ( मेरे_प्रणाम करने पर ) शङ्कर के विलसन्तु: राग = राग, ( द्वेष ) आदि = आदि की = भगवति: शिवे = शिव की " - - अर्चने = ( मुझ से की गई ) पूजा में समुच्छेत्तुं = पूर्ण रूप में नष्ट करने सत्त्वं = सत्त्व-गुण (अर्थात् पारमार्थिक के लिए पद- चरणों पर से प्रोद्यत् - = उठी हुई रज:- = धूलि का सञ्चयाः = समूह रूपी रजोगुण ( मे = मेरी ) = यां = सिरं पर = चमक उठे । स्मृति = स्मृति संबन्धिनी - वासनाम् = वासना को अपि = भी - तमः = तमोगुण अथवा = और ( इसी प्रकार ) जृम्भताम् = विकसित हो जाय । -- मे = मेरे लिए = त्रैगुण्य - वर्गः = त्रि-गुण- वर्ग ( अर्थात् · त्रिगुणात्मक समस्त जगत ) त्वदात्म- आप के स्वरूप में : विलये भवतात् = लय को प्राप्त करे ( अर्थात् में लीन हो जाय) | - १ ख० पु० शम्भुचरण - इति पाठः । २ ख० पु० प्रोञ्च्छद्रजःसंचयाः- इति पाठः । ३ घ० पु० त्रैलोक्यवर्गोऽथवा - इति पाठः ।