पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४४ श्रीशिवस्तोत्रावली अखिलान् निकटवासिनो जनान् वासयन्ति – उभ्यपूजोन्मुखान् सम्पाद- यन्ति । बाह्ये त्र्यम्बकार्थं स्तवकः, अन्तस्तु त्र्यम्बक एव स्तवकः । एवं सौरभम् – आमोश्चमत्कारश्च । अथ च—उत्कटेन त्र्यम्बकस्तवस्य - धंत्तरकुसुमस्य सौरभेणा- धिवाँसिताः निकटस्थान् विभिन्नानामोदानपि वासयन्तीति अनुरणन- व्यङ्गयोऽर्थः ॥ १६ ॥ ज्योतिरस्ति कथयापि न किंचि द्विश्वमप्यतिसुषुप्तमशेषम् यत्र नाथ शिवरात्रिपदेऽस्मिन् नित्यमर्चयति भक्तजनस्त्वाम् ॥ १७ ॥ अशेषं = ( संपूर्ण भेद-प्रथा के होने के कारण ) सारा नाथ = हे प्रभु ! - यत्र = जिस ( रात ) में - ज्योतिः = ( बाहरी तया भीतरी इन्द्रियों द्वारा होने वाले ज्ञान रूपी ) प्रकाश की किंचित् = कोई - कथया अपि न = नहीं अस्ति = होती, (अर्थात् जिसमें ज्ञाता - और ज्ञेय का अन्तर बिल्कुल नहीं रहता ), = बात भी ( यत्र च = और जिस में ) विश्वम् = जगत -- अपि = भी - अर्थात् अति सुषुप्तम् = सुषुप्ति गहरी नींद में सोया रहता है, अस्मिन् = उसी शिवरात्रिपदे = कल्याण-कारिणो रात में (अर्थात् शिव-समावेश-भूमि में ) भक्त-जनः = भक्त जन नित्यं = सदैव त्वाम् = आप की अर्चयति = पूजा करते हैं ॥ १७ ॥ १ घे० पु० भवत्पूजोन्मुखांन्- इति पाठः । २ खं० पु० धातूरकस्य — इति पाठः । ३ ख० पु० अधिवासितान्— इति पाठः । ४ विभिन्नामोदान्— इति ग० पु० पाठः । ५ ग० पु० वाटान वासयन्ति - इति पाठः । 2003 ²0