पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भक्तिस्तोत्रनाम पञ्चदशं स्तोत्रम् व्यर्थः जातः अस्मि = व्यर्थ ही उत्पन्न हुआ हूँ, ( अर्थात मेरा जीवन निष्फल ही रहा है ) । शशि-धर- = चन्द्र-कला-घारी शंकरके चरण- = (अपने) चरणों के आक्रान्ति = ( इस पर ) रखने से - = कान्त-उत्तम-अङ्गः ( अहं ) = मेरा सिर अत्यन्त सुन्दर बन पड़ा है, (शंकरके शक्तिपात से मेरा स्वरूप अत्यन्त उज्ज्वल- संचित् - प्रधान हो गया है ), च = और ( फिर भी मैं ) त्वद्- = आपका ही भक्तः = भक्त - ( अस्मि = बना रहा हूँ । ) इति तद् = इसलिए, दीर्घ - दीर्घाः = सदा रहने वाली सर्वश्रेष्ठ - २४७ महा- = - संपद: = (अद्वयानन्द रूपिणी) संपत्ति मे = मुझे सपदि = तुरन्त - कुरु = प्रदान कीजिए ( और इस प्रकार मेरा बेड़ा पार लगाइए ) ॥ सुदूरः- कृच्छ्रप्राप्यपर्यन्तः | भोगा इति उत्तमा इह विवक्षिताः । जातु - कदाचित् | नो-निषेधे । अस्मीति- देहादिप्रमातृतारूप: । यतस्तु शशिधरचरणाकान्त्या - ईश्वरशक्तिपातेन कान्तं - दीप्रं संविधानम्, अत एवोत्तमाङ्गं स्वरूपं यस्य । त्वद्भक्तश्चेति — तथाभूतोऽपि त्वामेव 'सेवमानः | तस्मान्मे दीर्घदीर्घाः - शाश्वतीर्महासम्पदः -प्राग्ववयमयीः कुर्विति शिवम् ॥ १६ ॥ - - इतिश्रोमदुत्पलदेवाचार्यविरचितस्तोत्रावल्यां भक्तिस्तोत्रनानि पञ्चदशे स्तोत्रे श्रीक्षेमराजाचार्यविरचिता विवृतिः ॥ १५ ॥