पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४२ समावेशेन स्फुरितान् अलौकिकान्, सर्वाकांक्षापरिहारिपरमानन्दमयान् नं तु मिताणिमादिरूपान् । 'किमियं न सिद्धिरतुला' । स्तो० १५, श्लो० १३ । इतीदानीमेवोक्तत्वात् ॥ १४ ॥ भक्तिर्भगवति भवति श्रीशिवस्तोत्रावली नाथे = स्वामी, - भवति = आप त्रिलोकनाथे ननूत्तमा सिद्धिः । किन्त्वणिमादिकविरहात् ( भगवन् = हे प्रभु ! ) त्रिलोक = तीनों लोकों के 2...... सैव न पूर्णेति चिन्ता मे ॥ १५ ॥ ननु = निश्चित रूप से - भगवति = प्रभु - देव की S भक्तिः = ( समावेश रूपिणी ) भक्ति उत्तमा = एक उत्कृष्ट सिद्धिः = सिद्धि ( अस्ति = है, ) - किन्तु = किन्तु अणिमा- = (भेद-रूप ) अणिमा आदि आदि (आठ सिद्धियों ) के विरहात् = विना सा एव = वही ( अर्थात ऐसी भक्ति ) पूर्णा = परिपूर्ण - न ( अस्ति ) = नहीं है, इति = इसीलिए मे = मुझे चिन्ता = चिन्ता ( है ) ॥ १५ ॥ भगवति त्रिलोकस्य नाथे । नन्विति वितर्फे | उत्तमा सिद्धिर्निराशं- सत्वप्रथनात् । किन्तु इति विशेषे | अणिमादीनां - स्वरूपप्रतिपत्तिसारा- णां प्राक्प्रतिपादितानां विरहात् - अप्रथनात्, न पूर्णा - इति मे चिन्ता | अणिमादिविशिष्टां पूर्णा भक्तिसिद्धि प्राप्स्यामीत्यर्थः ।। १५ ।। बाह्यतोऽन्तरपि चोत्कटोन्मिष- त्र्यम्बकस्तवकसौरभाः १ ६० पु० न मिताणिमादिरूपान् इति पाठः । २ ग० पु० किमिव इति पाठः । शुभाः ।