पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भक्तिस्तोत्रनाम पञ्चदशं स्तोत्रम् अतुलैव-परैव सिद्धिः' । मुख्यं सौख्यं परमानन्दं वा किं न आ- समन्तात् स्रवति ? स्रवत्येवेत्यर्थः ॥ १३ ॥ मनसि मलिने मदीये मग्ना त्वद्भक्तिमणिलता कष्टम् । न निजानपि तनुते तान् अपौरुषेयान्स्वसंम्पदुल्लासान् ॥ १४ ॥ ( प्रभो = हे ईश्वर ! ) - कष्टं = ओह ! त्वद् - = आपकी मना ( सती) = डूब कर ( अर्थात् व्युत्थान से ढक कर ) निजान्नी (अर्थात् स्वाभाविक), - भक्ति- = ( समावेशात्मिका ) भक्ति तान् = उन ( अर्थात् स देखी गई ), अपौरुषेयान् = अलौकिक परमानन्द- रूपिणी मय स्व-सम्पद्- = मलिन ( अर्थात् व्युत्थान उल्लासान् = झलकों को - की मैल से युक्त ) अपि = भी = मन में न तनुते* = नहीं दिखाती ॥ १४ ॥ मणि-लतो = रत्न लता - मदीये = मेरे मलि मनसि " 1 २४१ = - अपनी संपत्ति की. मलिने–व्युत्थानकलङ्किते मना – व्युत्थानाच्छादिता त्वद्भक्तिरेव मणिलता - सर्वसिद्धिप्रसू रत्नशाखा, निजान - सहजान् तानिति - १ ग० पु० भक्तिः - इति पाठः । २ ख० पु० परानन्दम् - इति पाठः । ३ ख० पु० स्वसंविदुल्लेखान्– इति पाठः ।

  • भावार्थ – हे प्रभु ! आप की भक्ति एक रत्न-लता है । यह समावेश में

मुझे परमानन्द का अनुभव तो कराती है, पर व्युत्थान में उसकी झलक भी नहीं दिखाती । यह बड़े दुःख की बात है । क्या अच्छा होता यदि यह व्युत्थान में भी मुझे परमानन्द-मन करती ॥ १४ ॥