पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४० कुम्भे = घड़ा लब्धे (सति) = प्राप्त होने पर धनि = दही की श्रीशिवस्तोत्रावली त्वंद्भक्ति सम्भवे – त्वत्समावेशे भवद्भावः पुरो भावी त्वद्रूपता समास- न्नैव; न तु प्रार्थनीया | यतो महति क्षोरघटे प्राप्ते नि या गृध्नुता - अभिलाषुकता सा हता - व्यर्थैव; दुग्वेनैव दग्नोर्गर्भीकारात् ।। १२ ।। - किमियं न सिद्धिरतुला किं वा मुख्यं न सौख्यमास्रवति ! भक्तिरुपचीयमाना येयं शम्भोः गृध्नुता = इच्छा हता = नहीं रहती ॥ १२ ॥ = शम्भोः = महादेवजी की इयम् = यह भक्तिः = ( समावेश रूपिणी ) भक्ति, या = जो उपचीयमाना (सती ) - बढ़ायी जाने पर ( अर्थात् चरमसीमा पर पहुँ- चायी जाने पर ) सदातनी: = सदा रहनेवाली भवति = बन जाती है, किम् = क्या इयम् = यह ( भक्ति ) सदातनी भवति ॥ १३ ॥ अतुला = अनुपम सिद्धिः = (स्वरूप-लाभात्मिका) सिद्धि न (अस्ति) = नहीं है ? (अर्थात् अवश्य है ), - वा = और किम् ( इयम् ) = क्या यह मुख्यं सौख्यम् = ( परमानन्दरूपी ) I सर्व-श्रेष्ठ सुख ( की धारा ) को न आस्रवति = पूर्णरूप में नहीं बहाती ? ( अर्थात् अवश्य ऐसा करती है ) ॥ १३ ॥ शम्भोर्भक्तिरुपचीयमाना- परां धारां प्राप्यमाणा येयं सदातनी भवति – पशभक्तिरूपतामासादयति । किं नेयमतुला सिद्धिः ? अपितु १ ख० पु० भक्तिसंभवे - इति पाठः । २ घ० पु० दध्नो गर्भीकारात्- इति पाठः । ३ ख० पु० चेयम् – इति पाठः । ४ ख० पु० पराशक्तिरूपताम् – इति पाड़ः ।