पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३८ आर्द्रायां = गीली अर्थात् सींची हुई = श्रीशिवस्तोत्रावली • आपकी भवत्- भक्तौ = ( समावेश रूपिणी ) भक्ति में - - लुठता = लुढ़कते हुए अपि = भी आरुरुक्षुणा = ( स्वात्म-योग में ) ँ आरूढ बनने की इच्छा वाले चेतसा एव = (! अपने ) मन से ही ( त्वाम् = आपकी ) अर्चन्ति = पूजा करते हैं ॥ ९ ॥ सुधा - परमानन्दरस: आर्द्रा - सिक्ता, भक्तिः – समावेशः तत्र, - - लुठता - सम्यक् तत्पंदानाक्रमणात् स्थितिं जहता अपि, आरुरुक्षुणा- अकृत कावष्टम्भं जिघृक्षुणा, चेतसैव-न तु बाह्येन कुसुमादिना, केचि दिति - परमयोगिनः, त्वाम् अभितः स्थिताः - अन्तर्बहिच सर्वत्र त्वय्येव विश्रान्ताः ॥ ६॥ रक्षणीयं वर्धनीयं बहुमान्यमिदं प्रभो । संसारदुर्गतिहरं भवद्भक्तिमहाधनम् ॥ १० ॥ - प्रभो = हे प्रभु ! भवत्-भक्ति- = आपकी ( समावेशा- त्मिका ) भक्ति का - ( अतः = अतः ) इदम् = यह रक्षणीयम् = सुरक्षित रखने योग्य, वर्धनीयम् = बढ़ाने योग्य महाधनम् = बड़ा धन संसार- = संसार में होनेवाली ( च = और ) ! - दुर्गति - = (भेद-प्रथात्मक) दुर्दशा को बहुमान्यम् = ( सर्वश्रेष्ठ होने के हरम् = नष्ट करने वाला ( अस्ति = है, ) कारण ) अत्यन्त आदरणीय ( अस्ति = है ) ॥ १० ॥ रक्षणं - व्युत्थानेनानपहारः । वर्धनं- क्रमाक्रममन्तैरन्तरनुप्रवेशेन स्फीतँतापादनम् | बहुमान:- सर्वोत्कृष्टतया आदर ः ॥ १० ॥ १ ख० पु० तत्पादानाक्रमात् - इति पाठः, - घ० पु० तत्तत्त्वदानाक्रमात् —— इति च पाठः । २ घ० पु० अन्तरमनुप्रवेशे - इति पाठः । ३ ग० पु० स्फीततापादानम् - इति पाठः । -