पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३६ श्री शिवस्तोत्रावली तथा = तथा सुख दुःखात्मनोः = सुख-दुःख ( आदि द्वन्द्वों ) के अन्तः = बीच में (स्थिताः अपि = रहते हुए भी ) - किमपि = अलौकिक ( परमानन्द की = अर्थात् जगत के पिता ! स्वामिन् = हे स्वामी ! वस्था) का आस्वादयन्ति : = लोके शुभाशुभरूपतया प्रसिद्धत्वेन धर्माधर्मत्वं, न तु भक्तिमद्भि- स्तथानुष्ठीयमानत्वात् | अन्तरिति - तन्मध्ये स्थिता अपि, किमपीति- असामान्यपरमानन्दात्मकं रूपम् ॥ ६ ॥ चराचर-पितः = हे स्थावर जंगम-मय = अनुभव करते हैं ॥ ६॥ चराचरपितः स्वामिन् अप्यन्धा अपि कुष्ठिनः । शोभन्ते परमुद्दामभवद्भक्तिविभूषणाः ॥ ७ ॥ भी ) उद्दाम-भवत्-भक्ति- भक्ति से विभूषणा: = सुसज्जित - = आपकी ill अन्धाः = अन्धे अपि = भी कुष्ठिनः अपि = ( तथा ) कोढी भी ( सन्तः = होकर ) परम् = अत्यन्त शोभन्ते शोभायमान बन जाते हैं ॥ ७ ॥ (नन्दित लोग अप्यन्धा अपि कुष्ठिन इति लोके अत्यन्तं गर्हिता अपि, इत्यर्थः ॥ शिलोञ्छपिच्छकशिपुविच्छायाङ्गा अपि प्रभो । भवद्भक्तिमहोष्माणो राजराजमपीशते ॥ ८ ॥ प्रभो = हे प्रभु ! ८

  • शिलोञ्छ-=शिलोञ्छ ( अर्थात् फसल

के कट जाने पर बचे-खुचे अनाज के दानों ) १ ग० पु० मध्ये स्थिता अपि - इति पाठः । २ घ० पु० परमानन्दकरूपम् - इति पाठः ।

  • शिल-उञ्छ= फसल कट जाने पर खेत में गिरे पड़े अनाज के दाने

चुन कर जीवन का निर्वाह करने की वृत्ति । अत्यन्त दरिद्रता.. अथवा तापसिक वृत्ति ।