पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भक्तिस्तोत्रनाम पञ्चदर्श स्तोत्रम् २३५ - विरक्त:- निवृत्तिधर्मा, ईशो बा - विभूतियुक्तः, प्रवृत्तिधर्मा, निज- निजेनौचित्येन त्वदर्चको मोक्षमाकाङ्क्षन् । न तु जीवन्मुक्तः न भवेयं - मा भूवमित्यर्थः । अपि तु उद्रिकेन- ऊर्जितेन भक्त्यासवरसेन - समा वेशचमत्कृतिप्रकर्षेण उन्मदः - उद्भूतानन्दो भवेयम् ।। ४ ।। बाह्यं हृदय एवान्तरभिहृत्यैव योऽर्चति । त्वामीश भक्तिपीयूषरसपूरैर्नमामि ईश = हे प्रभु ! यः = जो ( आपका भक्त ) बाह्यं = बाहरी जगत ( अर्थात् बाहरी वस्तुओं) को हृदये अन्तर् = (अपने ) हृदय में - एव = ही - अभिहृत्य = प्रत्याहृत करके भक्ति- = ( स्वरूप-समावेशात्मिका ) भक्ति रूपी धर्माधर्मात्मनोरन्तः सुखदुःखात्मनोर्भक्ताः ( जगत्पितः = हे जगदीश ! ) अहो = ओह ! भक्ताः = ( आपके ) भक्त - पीयूष-रस- = अमृत रस की पूरैः = धाराओं से त्वाम् = आप (चिद्रूप प्रभु ) की - एव = ही अर्चति तम् ॥ ५॥ तम्: = उस = पूजा करता है, हृदय एव-प्रकाशपरामर्शात्मनि स्वरूप एव अन्तर्-मध्ये, बाह्यं - विश्वम् अभिहृत्य - समन्तात् स्वीकृत्यैव; न तु किञ्चिदवशेष्य | हे ईश–स्वामिन् ! यस्त्वां, भक्तिरेव परमाह्लादविका सहेतुत्वात्पीयूँषरसा- सारास्तैः, अर्चति, तं भक्तिशालिनं नमामीति पूर्ववत् ॥ ५ ॥ ( भक्ति-शालिनम् ) = भक्ति-शाली को नमामि = मैं नमस्कार करता हूँ ॥५॥ क्रिययोर्ज्ञानयोस्तथा । किमप्यास्वादयन्स्यहो ॥ ६ ॥ १ ख० पु० अप्रवृत्तिधर्मा - इति पाठः । २ ग० पु० विभूतियुक्तः सन् – इति पाठः । ३ ख० ग० पु० पीयूषपूराः - इति पाठः । - धर्म-अधर्मात्मनोः = धर्म-अधर्म, क्रिययोः = शुभ-अशुभ कार्यों, ज्ञानयो:: = ज्ञान-अज्ञान