पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३४ रुदन्तः वा = चाहे रोते हों हसन्तः वा = अथवा हँसते हों ( अर्थात् दुःखी हों या सुखी हों, सभी अवस्था में ) त्वाम् = आपको उच्चैः = जोर से प्रलपन्ति : = पुकार कर प्रलाप करते हैं, (अर्थात् आपके स्वरूप का परामर्श करते हैं ) । - अमी इति – समावेशशालिनो इति — सर्वावस्थावर्तिनोऽपि त्वामुच्चै:- उत्कृष्टतया श्रीशिवस्तोत्रावली ( भगवन् = हे स्वामी ! ) - - विमृशन्ति । अमी एव सत्यतो भक्ताः | स्तुतिपदोच्चार एव उपचार:- सेवाप्रकारः – उपरञ्जन प्रकारो येषां ते पृथगेव- जेनेभ्यो बाह्या एवेत्यर्थः ॥ ३ ॥ ( अहं = मैं ) - न विरक्तो न चापीशो मोक्षाकाङ्क्षी त्वदर्चकः । भवेयमपि तूद्रिक्तभक्त्यासवरसोन्मंदः ॥ ४ ॥ स्तुति - पद - उच्चार - = ( आपकी स्तुति के गीत गा गाकर = उपचारा: = (पी) सेवा करने वाले ते = ऐसे ( भक्त-जन ) - पृथक् एव = ( लोगों से ) भिन्न ही ( अर्थात् निराले ही ) ( भवन्ति = होते हैं ) ॥ ३ ॥ - न अपि = और न ही S = मोक्ष- मुक्ति आकांक्षी = चाहनेवाला - भक्ताः । रुदन्तो वा हसन्तो वा प्रलपन्ति - स्फुटं - न = न तो भवेयम् = बनूँ, - = = विरक्तः, = ( निवृत्ति-मार्ग में लगा अपितु = बल्कि ( मैं ) हुआ ) विरक्त, उद्भिक्त- = अगाध न च = नही भक्ति- = भक्ति रूपिणी ईशः = ( प्रवृत्ति-मार्ग में लगा हुआ ) आसव- = मदिरा के ऐश्वर्य-शाली त्वदू- = आपका अर्चक: = पूजक - रस = रस से (अर्थात् समावेश के चमत्कार से ) उन्मदः = मतवाला ही ( भवेयम् = बना रहूँ ) ॥ ४ ॥ - १ ख० पु० सर्वावस्थावर्तिनः इति पाठः । २ ख० पु० भक्ताः, जनेभ्यो बाह्या एवेत्यर्थः - इति पाठः । - ग० घ० पु० भक्तजनेभ्यो बा - इति च पाठः ।