पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भक्तिस्तोत्रनाम पञ्चदशं स्तोत्रम् मायीयकालनियतिरागाद्याहारतर्पिताः । चरन्ति सुखिनो नाथ भक्तिमन्तो जगत्तटे ॥ २ ॥ नाथ = हे प्रभु ! - मायीय- = माया सम्बन्धी काल- = काल, नियति- नियति राग =

और राग

आदि- = आदि का आहार = ग्रास करने से तर्पिता: = तृप्त बने हुए भक्तिमन्तः = ( आपके ) भक्त जन जगत् - = ( इस ) जगत ( रूपी समुद्र ) के तटे = तट पर सुखिनः = सुखी ( सन्तः = होकर ) ( प्रभो = हे स्वामी ! ) अमी = वे - २३२ - ऋचरन्ति = विहार करते हैं (अर्थात उनको अपूर्णता का सर्वथा होने से पूर्णता-मय- स्थिति प्राप्त होती है ) ॥ २ ॥ कालादीनां पचानां ग्रसनेन तर्पितत्वं तत्प्रातिपक्ष्येण यदकॉल- कलितव्यापकनिराकाङ्क्षसर्वकर्तृ सर्वज्ञस्वस्वरूप प्राप्तिः । सुखिनः—आनन्द- घनास्तृप्ताच सुखसञ्चारिणो भवन्ति ॥ २ ॥ रुदन्तो वा हसन्तो वा त्वामुचैः प्रलपन्त्यमी । स्तुतिपदोच्चारोपचाराः पृथगेव ते ॥ ३ ॥ भक्ताः भक्ताः = ( समावेश-शाली आपके ) = भक्त १ ख० ग० पु० भवन्ति - इति पाठः । -

  • भावार्थ : – हे नाथ ! आप के भक्त-जन भवसागर के बीच में नहीं, इसके

किनारे पर रहते हैं, इसमें डूबना तो दूर की बात है । माया के प्रभाव से दबे हुए जो लोग इसमें डूबते हैं, उनका तमाशा ये भक्त-जन किनारे पर से देख कर अपना जी बहलाते हैं । २ ख० पु० त्वत्प्रातिपक्ष्येण - इति पाठः । ३ घ० पु० यदि —— इति पाठः । ४ ग० घ० पु० कालाकलित - इति पाठः । -