पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ तत् सत् अथ भक्तिस्तत्रनाम पञ्चदशं स्तोत्रम् त्रिमलक्षालिनो ग्रन्थाः सन्ति तत्पारगास्तथा । योगिनः पण्डिताः स्वस्थास्त्वद्भक्ता एव तत्त्वतः ॥ १ ॥ ( शम्भो = हे महादेव ! ) –

  • त्रि-मल- = (मायीय और

कार्म- इन ) तीन मलों को क्षालिनः = धो डालने वाले (अर्थात् दूर करने वाले ) ग्रन्थाः = (अद्वैत शास्त्र सम्बन्धी ) ग्रन्थ तथा = और ( बहवः = इस संसार में तो बहुत ) सन्ति = मिलते हैं, - ( किन्तु = किन्तु ) - त्वद् = ( समावेश का श्रानन्द उठाने वाले ) आपके भक्ताः = भक्त ही तत्त्वतः = वास्तव में तत् = उन ( शास्त्रों ) के पारगा: = पारंगत, योगिनः = योगी पण्डिताः (च) = तथा ज्ञानी त्रीन्— आणवमायीयकार्ममलान् क्षालयन्ति ये ते ज्ञानक्रियायोगचर्या - पादनरूपाः, प्रन्थाः - परमेश्वराः । तथा तत्पारगा:- तेषामाद्यन्त- दर्शिनो व्याख्यात्रादयोऽपि सन्ति | सत्यतः पुनस्त्वद्भक्ता एव तत्पारगा, यतस्त एव तत्त्वतो योगिनः, पण्डिताः स्वस्थाश्च | तत्पारगाः तत्त्वतः इति चावृत्त्या योज्यम् । तत्र स्वस्थाः = सुखी ( सन्ति = होते हैं ) ॥ १ ॥ - १ ग० पु० पदरूपाः - इति पाठः । २ ख० पु० ये ते - इति पाठः । ३ ख० पु० योजनम् इति पाठः ।

  • आणव-मल वह मल है जिससे जीव को अपने स्वरूप में अपूर्णता का

आभास होता है, मायीय-मल से उसे भिन्न-वेद्य-प्रथा होती है और कार्म-मल से उसको शुभ वासना तथा अशुभ वासनाओं का प्रादुर्भाव होता है ।