पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३० जय = आप की जय हो । जय = आप की जय हो ! जय = श्राप की जय हो । जय = आप की जय हो । श्रीशिवस्तोत्रावली जय = आप की जय हो । त्र्यक्ष = हे त्रिनेत्रधारी (विरूपाक्षनाथ) | जय = आपकी जय हो ॥ २४ ॥ - जयभाजनत्वं चिद्रूपत्वेन सर्वोत्तमत्वात् | स्वात्मन: चिद्रूपस्येश्वरस्य वस्तुतः सर्वोत्कर्षवृत्तेरपि स्वातन्त्र्येण विषयव्यग्रतावस्थायां गूहितात्मत्वात् पराङ्मुखस्येव सम्मुखीकरणात्मकप्रार्थनारूपो जयेति लोडर्थं इहाद्वयनय एवोचितः, इत्याशयेनाप्युक्तं जयभाजनेति । द्वयनये तु भेदमयत्वादे- वेश्वरो न सर्वोत्कर्षेण वर्तते, ततो जय - इत्याशीर्व्यर्थैव, अथापि वर्तेत किं परकृतया प्रार्थनया | विध्यादिश्च लोडर्थ ईश्वरविषयेऽनुचित एव, इति भेदनये जयेत्युदीरणमनुपपन्नमेव | जितानि जन्मजरामरणानि यमाश्रित्येत्यर्थः। जगज्ज्येष्ठत्व मनादित्वात् । भूयो भूयो जय जयेत्युद्धो- षणमुद्घोषयितुर्भक्तिरसावेशवैवश्यं सूचयति । त्र्यक्षेत्यामन्त्रणं निःसामा- न्योत्कर्षशालिता प्रकाशनायेति शिवम् ॥ २४ ॥ इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावयां जयस्तोत्रनानि चतुर्दशे स्तोत्रे श्रीक्षेमराजाचार्यकृता विवृतिः ॥ १४ ॥ जयकाराख्येऽस्मिन्महायज्ञे शिवभक्तानुचरदासस्य ममाप्येका क्षुद्राहुतिरस्तु | सा चेयम्- जय गौरीपते शम्भो भूतनाथ जगद्गुरो । जय सर्वेश्वर शर्व जय त्र्यक्ष सदाशिव ||