पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जय = जय हो । भक्ति - = ( समावेश रूपिणी) भक्ति की मद्- = मस्ती से आलोल- लीला- = व्यवहार है जिसका, = स्पृहणीय = जयस्तोत्रनाम चतुर्दशं स्तोत्रम् सृष्टयादिकारणं 'सदा सृष्टिविनोदाय' ।' शि० स्तो०, स्तो० २०, श्लो० ९ ॥ इति न्यायेन एकमेव अवदानम् - उत्तमं चरितं यस्य | भक्तिमदेन - समावेशोद्रेकेण आलोला- स्पृहणीया व्याप्ता च लीला - परिस्पन्दो यस्य, तथाभूतस्य उत्पलैस्य - एतन्नाम्न्नः अस्मत्परमेष्ठिनो महोत्सवः ॥ २३ ॥ जय जयभाजन जय जितजन्म- - जरामरण जय जगज्ज्येष्ठ । जय जय जय जय जय जय जय - जय-भाजन = ( चिद्रूपता के कारण ) जय-जयकार के (सर्व-श्रेष्ठ) पात्र, ( सर्वेश्वर ) ! जय = आपकी जय हो । जित-जन्म-जरा-मरण = जन्म, जय जय जय जय जय जय त्र्यक्ष ॥ २४ ॥ बुढ़ापा तथा मृत्यु को जीतनेवाले, ( ( मृत्युञ्जय ) ! १ ख० पु० २ ग० पु० ३ ख० पु० उत्पल- = ऐसे उत्पल देव के महोत्सव = महान् उत्सव ( चिदा- नन्दघन प्रभु ) ! जय = आपकी जय हो ॥ २३ ॥ जय = आपकी जय हो । - जगत् = ( अनादि होने के कारण जगत ) में २२९ ज्येष्ठ = सबसे बड़े ( अर्थात् सर्वश्रेष्ठ - प्रभु ) ! जय = आप की जय हो ! जय = आप की जय हो । जय = आप की जय हो । जय = आप की जय हो । आपकी जय हो । जय जय =पकी जय हो । जय = आपकी जय हो ! जय = आपकी जय हो । करणम् – इति पाठः । अपदानम् – इति पाठः । उत्पलस्येति - इति पाठः । - ४ ६० पु० महोत्सवरूपः - इति पाठः | wwww..com =