पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२४ श्रीशिवस्तोत्रावली अनुकीर्तन = कीर्तन है ( अर्थात् = जिस के नाम का कीर्तन करने चाला भक्त सर्वगुण सम्पन्न हो - विश्वक्षये —– संहारे उच्चण्डायां क्रियायां निर्गतः परिपन्थिकः- निरोद्धा यस्य | श्रेयांसः शतंगुणा अनुगाः- पचौद्धावन्तो यस्य, तथा भूतं नामानुकीर्तनं यस्य ॥ १६ ॥ जाता है ) ऐसे ( विश्वबन्धु ) ! जय = आप की जय हो ॥ १६ ॥ जय हेलावितीर्णेतदमृताकरसागर | जय विश्वक्षयाक्षेपिक्षणकोपाशुशुक्षणे ॥ १७ ॥ जय = आपकी जय हो । हेला - = सहज में ही वितीर्ण - = ( उपमन्यु भक्त को ) विश्व- = समस्त संसार का प्रदान किया है क्षय = नाश करने की आक्षेपि = शक्ति वाला है एतत् - = यह अमृत-आकर = अमृत की खान, ( से भरा हुआ ) सागर = क्षीर-सागर जिसने ऐसे ( भूतभावन ) ! - क्षण- = क्षण भर का आशुशुक्षणे = क्रोधामि जिसका, ऐसे ( भीम विरूपाक्ष - नाथ ) ! जय = आपको जय हो ॥ १७ ॥ हेलया वितीर्णो भक्तेभ्यो दत्तः - एतदिति - एष श्रेयः शतगुणानुगः अमृताकरसागरो येन, उपमन्यवे च क्षीरोदो वितीर्ण: येन | विश्वक्षया क्षेपी क्षणकोपाशुशुक्षणिः- क्षणिकोऽपि कोपानिर्यस्य || १७ || जय मोहान्धकारान्धजीवलोकैकदीपक । जय प्रसुप्तजगतीजागरूकाधिपूरुष ॥ १८ ॥ १ ख० पु० विरोधा- इति पाठः । २ ख० पु० शतं गुणाः – इति पाठः । ३ ख० पु० पश्चाद्भाविनः - इति पाठः, ग० पु० पश्चाद्धाविनः इति पाठः । ४ घ० पु० तथाविधम् - इति पाठः । ५ ख० पु० विश्वक्षयाक्षेपि – इति पाठः । --