पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जयस्तोत्रनाम चतुर्दशं स्तोत्रम् २१५ - - शोभाः – प्रकाशाह्लादरुचय: वपुः – स्वरूपम् | अंपैकजटा - एक- जटिका, तत्र क्षीणा येयं गङ्गाकृतिस्तदेव आत्तं भस्म येन, तथाभूतं कं शिरो यस्य | भगवतः शिरसि भस्मोस्तीत्याद्यमविगतमेव ॥ ५ ॥ जय क्षीरोदपर्यस्तज्योत्स्नाच्छायानुलेपन । जयेश्वराङ्गसङ्गोत्थरत्नकान्ता हिमण्डन ॥ ६॥ संग = सम्पर्क से उत्थ- = = निकले ( अर्थात् प्राप्त हुए ) रत- = रत्नों से कान्त = मनोहर बने हुए अ ( शेष, वासुकि आदि ) साँप हो मण्डन = आभूषण हैं जिस के, ऐसे ( नागधर ) 1 जय = श्राप की जय हो ॥ ६ ॥ क्षीरोद- = क्षीर-सागर पर पर्यस्त = बिवरी हुई ज्योत्स्ना = चन्द्रिका का छाया = प्रतिबंध ही अनुलेपन = ( शुभ्र ) अनुलेपन है S जिस का, ऐसे ( शुभ्रांशुधर ) ! जय = आप की जय हो । ईश्वर = (आप) श्वर के अंग = अंगों के S क्षीरोदे पर्यस्ता - प्रमृता याँसौ ज्योत्स्ना - चन्द्रकांतिः, तच्छायं शुभ्रमनुलेपनं यस्य | अङ्गसङ्गोत्थे: रत्नैः कान्ताः - हृद्याः, अयः- शेपवासुकिप्रभृतयो यस्य | ईश्वराङ्गसङ्गाभुजङ्गमानां रत्नप्राप्तिरिति झागमः ।। ६ ।। जयाक्षयैकशीतांशुकलासहशसंश्रय । जय गङ्गासदारव्धविश्वैश्वर्याभिषेचन ॥ ७॥ १ ग० पु० अल्पजटा - इति पाठः । २ ख० पु० एवं जटिका-इति पाठः । ३ ख० पु० भस्माद्यमविगीतमेवेति पाठः |

  • बहुकृत्वः श्रुतं दृष्टमविगीतमुदाहृर्तामत्यधिकः पाठः ग० पु० ।
  • शास्त्रों में कहा गया है कि भगवान् शंकर के शरीर के अङ्गों के साथ

सम्पर्क होने पर वासुकि शेष आदि साँपों को रत्न प्राप्त हुये थे । ४ ख० पु० येयमिति पाठः । ५ ग० पु० ईश्वरसङ्गाद्भुजङ्गमानामिति पाठः ।