पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीशिवस्तोत्रावली त्प्रेक्ष्यते'। अथ च कालकूटगलत्वेन भगवतः संर्वसंसारातिहरत्वं सूच्यते ॥ जय मूर्तत्रिशक्तयात्मशितशूलोल्लसत्कर । जयेच्छामात्र सिद्धार्थपूजार्हचरणाम्बुज ॥ ४ ॥ इच्छा मात्र इच्छा होते ही सिद्धार्थ- = कामना को पूर्ण करने वाले मूर्त• शरीर-धारी त्रि. ( इच्छा, ज्ञान और क्रिया - इन ) तीन शक्त्यात्म = शक्तियों के रूप वाले शित - तीक्ष्ण त्रिशूल से उल्लसत् = सुशोभित कर = हाथ वाले ( शूली ) 1 जय = आप की जय हो । पूजा- अर्ह- S सैकड़ों शोभा-शत-स्यन्दि = ( प्रकाश, आह्लाद आदि की ) ( किरनों की ) छटा को छिटकाने बाले लोकोत्तर ( तथा ) अलौकिक वपु:- = स्वरूप को घर = धारण करने वाले (चित्स्वरूप ) ! जय श्राप की जय हो । एक- = एक ( और इसीलिए ) पूजा के चरण-अम्बुज = चरण-कमलों वाले (आशुतोष ) 1 जय = आप की जय हो ! ॥ ४ ॥ - -- मूर्ताः तिस्रः - इच्छाजानक्रियापा: शक्तयः, आत्मा यस्य तथा भूतेन शितेन-संसारच्छेदन शुलकर:- पाणिर्यस्य । अनेन शक्तित्रयस्य भगवदेकाधीनत्वमुक्तम् | इच्छामात्रेण सिद्धेऽर्थः- प्रयोजनं याभ्यां सकाशान् तथाभूते, अत एव पूजार्हे प्राग्वञ्चरणाम्बुजे यस्य || ४ || जय शोभाशतस्यन्दिलोकोत्तरवपुर्धर । जयैकजटिकाक्षीणगङ्गाकृत्यात्तभस्मक = योग्य १ ग० पु० उत्प्रेक्षित मिति पाउः । २ ख० पु० सर्वसंहारा तहरत्वमिति पाठः । ३ ६० पु० सूचितमिति पाठः । ॥ ५ ॥ जटिका = छोटी सी जटा के बीच में, क्षीण = जो छोटा सा गङ्गा = गंगा का आकृति- = आकार है, उसके रूप में = भस्म से युक्त सिर वाले ( जटाधर, गङ्गाधर, भस्मप्रिय ) ! आत्त-भस्मक जय = आप की जय हो ॥ ५ ॥