पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जयस्तोत्रनाम चतुर्दशं स्तोत्रम् सर्व = हे सभी = पार्वती - = हे पार्वती (अर्थात्परा - शक्ति ) के गीर्वाण- = देवताओं के - प्रणायन् = प्रिय स्वामी ! पूर्वज = शर्व = हे (पापियों को ) नष्ट करने ( त्वं ) = आपकी - = वाले ! जय जय हो ॥ २ ॥ त्रैलोक्य- = तीनों लोकों के नाथ- • स्वामित्व के पूर्वज अर्थात् प्रभु ! प्रथममा मन्त्रेणद्वयमद्वयसारताप्रथनाय 'एको रुद्रः' ·ľ इति श्रुतिरस्ति । एकः शिवः - नतु भेदद्वादस्थित्या बहवः | पार्वती- परा शक्तिः । सर्वेषां गीर्वाणानां - देवानां पूर्वज - आद्य ॥ २ ॥ जय जय एक- = एक (और अलौकिक ) लाञ्छन- चिह्न के रूप में - अलिक- = माथे पर - लोचन = ( तीसरा ) नेत्र धारण करने वाले ( त्रिलोचन ) ! जय = आप की जय हो । त्रैलोक्यनाथैकलाञ्छनालिकलोचन | पीतार्तलोकार्तिकालकूटाङ्ककन्धर ॥ ३ ॥ . २१३ पीत- == हे पिये गए आर्तलोक- = ( सभी ) दुःखी लोगों (देवताओं, मनुष्यों और असुरों ) के आर्ति = दुःख ( के कारण ) कालकूट = कालकूट विष की अंक- = छाप से युक्त - कंधर = गले वाले, ( नीलकण्ठ ) ! जय = आप की जय हो ॥ ३ ॥ त्रैलोक्यनाथत्वे एकम् - अद्वेयसूचकमलौकिकं लान्छनमलिक- लोचनं – ललाटनेत्रं यस्य; भगवद्वयतिरेकेणान्यस्यो र्ध्वमुखोवलोचना- • नुन्मीलनात् | पीतमार्तंलोकानां - सर्वेषां सुरासुराणामार्तिहेतुत्वान्तद्रूपं - यत् कालकूटं — महाविषं, तदका कन्धरा यस्य | कालकूटमार्तिरूपतयो- १ ख० पु० प्रथममामन्त्रणमिति पाठः । २ घ० पु० अद्वयंसूचकाद्वितीयमलौकिकमिति पाठः । ३ ग० पु० अधोमुखाघोलोचनेति पाठः । a