पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ तत् सत् अथ जयस्तोत्रनाम चतुर्दश स्तोत्रम् ॐ जयलक्ष्मीनिधानस्य निजस्य स्वामिनः पुरः । जयोद्घोषणपीयूषरसमास्वादये ( अहं = मैं ) - जय- = = सर्वोत्कृष्ट लक्ष्मी- = मोक्ष- लक्ष्मी के निधानस्य = श्राश्रय, उद्घोषण = ध्वनिरूपी पीयूषरसं = ( परमानन्द-मय ) - निजस्य = अपने स्वामिनः = स्वामी के अमृत रस का क्षणम् = प्रतिक्षण = पुरः = सामने ( अर्थात् समावेश में ! आस्वादये = आस्वादन करता रहूँ ॥ क्षणम् ॥ १ ॥ साक्षात्कार होते ही ) जय जय जय कार की इदमपि जयस्तोत्रं ग्रन्थंकाराशयमेव | जयलक्ष्म्याः- सर्वोत्कर्षश्रियो निधानं - समुचित मास्पदं । पुर इति - साक्षात्कारसमनन्तरमेव, जयो- द्घोषणमेवानन्दप्रदत्वात् पीयूषरसम्, आस्वादये- चमत्करोमि, क्षणं- मुहुर्मुहुः । क्षणशब्दश्चास्य आस्वादस्य सुलभतां ध्वनति ॥ १ ॥ = एक रुद्र = हे अद्वितीय रुद्र ! एक - शिव = हे अद्वितीय शङ्कर ! - जयैकरुद्रकशिव महादेव महेश्वर । पार्वतीप्रणयिञ्शर्व सर्वगीर्वाणपूर्वज ॥ २ ॥ महादेव = हे महादेव ! महेश्वर = हे सर्व ऐश्वर्यवान, प्रभु ! - १ ख० ग० पु० प्रन्थकाराशय्यैवेति पाठः । २ घ० पु० सारोत्कर्षत्रियः - इति पाठः । -- ३ ख० पु० सूचितमास्पदम् - इति पाठः । ४ ख० पु० समुत्कर्ष साक्षात्कारसमनन्तरमेव - इति पाठः ।