पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संग्रहस्तोत्रनाम त्रयोदशं स्तोत्रम् - पूजयेयं = ( आपकं ) पूजा करता / अभिसंस्तुवीय = वर्ण रूप में ति (अर्थात परामर्श करता रहूँ ॥ रहूँ और अगाधम् - अपरिच्छे अधिकापंचिद्रम् अयन-अभेद -- - सारं, स्वं - सर्वस्यात्मीयं स्वरूप, अविनानां - पहध्वमयान।मर्थानां घस्मरम् - अदनशीलं, त्वामाविशन्, हे उमेश - पराभट्टारिकास्त्रामिन्, अहं सदा पूजयेयं- , • “सा पूजा ह्यादराल्लयः ॥' वि० भै०, लो० १४७ ॥ www इति स्थित्या अर्चयेयम् । अभितः - समन्तान् सम्यगभेदपरामर्शसार- तया स्तुवीय चेति शिव३ ।। २० ।। इति श्रीमत्पलदेवाचार्यविरचितोत्रावली संग्रहस्तोत्रनामनि त्रयोदशस्तोत्रे श्रीक्षेमराजाचार्यविरचिता विवृतिः ॥ १३ ॥