पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जयस्तोत्रनाम चतुर्दशं स्तोत्रम् सर्व- = हे सभी पार्वती = हे पार्वती (अर्थात् परा- शक्ति ) के प्रणायन् = प्रिय स्वामी ! शर्व = हे (पापियों को ) नष्ट करने ( त्वं ) = वाले ! प्रथममामन्त्रेणद्वयमद्वयसारताप्रथनाय 'एको रुद्र' ··1' इति श्रुतिरस्ति | एकः शिवः – नतु भेदवादस्थित्या बहवः | पार्वती - परा शक्तिः । सर्वेषां गीर्वाणानां - देवानां पूर्वज - आद्य ॥ २ ॥ - एक- = एक जय जय त्रैलोक्य - = तीनों लोकों के नाथ = स्वामित्व के = गीर्वाण = देवताओं के पूर्वज = पूर्वज अर्थात् आद्य प्रभु ! की जय जय हो ॥ २ ॥ त्रैलोक्यनाथैकलाञ्छनालिकलोचन | पीतार्तलोकार्तिकालकूटाङ्ककन्धर ॥ ३ ॥ (और अलौकिक ) लाञ्छन = चिह्न के रूप में अलिक = माथे पर लोचन = ( तीसरा ) नेत्र धारण करने वाले ( त्रिलोचन ) ! = आपकी जय हो । जय पीत- - हे पिये गए आर्तलोक- = ( सभी ) दुःखी लोगों (अर्थात देवताओं मनुष्यों और असुरों ) के आर्ति- = दुःख ( के कारण ) कालकूट = कालकूट विष की अंक = छाप से युक्त कंधर = गले वाले, ( नीलकण्ठ ) ! जय = आप की जय हो ॥ ३ ॥ त्रैलोक्यनाथत्वे एकम्-अद्वेयसूचकमलौकिकं लान्छनमलिक- लोचनं – ललाटनेत्रं यस्य; भगवद्वधतिरेकेणान्यस्यो र्ध्वमुखोर्ध्वंलोचना- नुन्मीलनात् । पीतमार्तलोकानां - सर्वेषां सुरासुराणामार्तिहेतुत्वात्तद्रूपं - यत् कालकूटं - महाविषं, तदका कन्धरा यस्य | कालकूटमार्तिरूपतयो- - १ ख० पु० प्रथममामन्त्रणमिति पाठः । २ घ० पु० अयसूचकाद्वितीयमलौकिकमिति पाठः । ३ ग० पु० अधोमुखाधोलोचनेति पाठः ।