पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ तत् सत् अथ जयस्त नाम चतुर्दश् स्तोत्रम् ॐ जयलक्ष्मीनिधानस्य निजस्य स्वामिनः पुरः । जयोद्घोषणपीयूषरसमास्वादये ( अहं = मैं ) - सर्वोत्कृष्ट जय- = लक्ष्मी- = मोक्ष-लक्ष्मी के निधानस्य = आश्रय, निजस्य = अपने - उद्घोषण- = ध्वनिरूपी पीयूषरसं = ( परमानन्द-मय ) - स्वामिनः = स्वामी के अमृत रस का क्षणम् = प्रतिक्षण पुरः = सामने ( अर्थात् समावेश में ! आस्वाद्ये = आस्वादन करता रहूँ || = क्षणम् ॥ १ ॥ साक्षात्कार होते ही ) जय जय जय कार की - - एक रुद्र = हे अद्वितीय रुद्र ! एक - शिव = हे अतीय शङ्कर ! - इदमपि जयस्तोत्रं ग्रन्थंकाराशयमेव | जयलक्ष्म्याः - सर्वोत्कर्षश्रियो निधानं - समुचित मास्पदं । पुर इति - साक्षात्कारसमनन्तर मेव, जयो- द्घोषणमेवानन्दप्रदत्वात् पीयूषरसम् आस्वादये - चमत्करोमि, क्षणं मुहुर्मुहुः | क्षणशब्दश्चास्य आस्वादस्य सुलभतां ध्वनति ॥ १ ॥ जयेकरुद्रैकशिव महादेव महेश्वर । पार्वतीप्रणयिञ्शर्व सर्वगीर्वाणपूर्वज ॥ २ ॥ - महादेव = हे महादेव ! महेश्वर = हे सर्व ऐश्वर्यवान् प्रभु ! - १ ख० ग० पु० ग्रन्थकाराशय्यैवेति पाठः । २ घ० पु० सारोत्कर्षश्रियः — इति पाठः । - ३ ख० पु० सूचितमास्पदम् - इति पाठः । ४ ख० पु० समुत्कर्षसाक्षात्कारसमनन्तरमेव - इति पाठः । -