पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री न शक्यते = नहीं जा सकती, - तथा च = क्योंकि मे = मुझे - = अमृत = ( चिदानन्दरूपी ) अमृत- रस से निर्भर = भरा हुआ स्वं = अपना शिवस्तोत्रावली = वपुः = ( आनन्दमय ) स्वरूप पातुं = पीने (अर्थात् स्वाद लेने) के लिए दत्तम् = प्रदान करके अपि = भी - तथा = वैसे ही (अर्थात् इच्छा पूर्वक) ( पातुं ) = ( उस अमृत रस को ) लगातार पीना अर्थात् लेना उमेश = हे उमापति ! अगाधम् = ( अपार ), अविकल्पम् = निर्विकल्प, अद्वयं, = प्रभेद-रूप, स्वं स्वरूपम् = स्वात्म-स्वरूप अखिल- (और) सभी - न अनुमन्यते नहीं मानते, ( अर्थात् समावेश का आनन्द प्रदान करके भी मुझे फिर व्युत्थान-भूमि में ही भेजते हैं ) ॥ १९ ॥ - 'श्रीपरमेश्वरसम्बन्धी विलसितं, बत- आश्चर्य, गणयितुं - कलयितुं न शक्यते । तथा च मे – महान, अमृतनिर्भरम्-आनन्दघनं षपुः - स्वरूपं, पातुं - रसयितुं दत्तमपि - प्रसादीकृतमपि तथेति - यथारुचि निविरामं पातुं नानुमन्यते-नाङ्गीकरोति, पुनव्युत्थानभूमिमेव प्रेरयति । इत्यत इयमाकाङ्क्षयर्थः ॥ १६ ॥ यत एवं ततः - त्वामगाश्रम विकल्पमद्वयं स्वं स्वरूपमखिलार्थघस्मरम् । आविशन्नहमुमेश सर्वदा पूजयेयमभिसंस्तुवीय च ॥ २० ॥ अर्थ- = ( भेदात्मक ) पदार्थों को घम्मरं = निगल डालने वाले, - त्वाम् = (= ( चिद्रूप ) में आविशन् = समावेश करते हुए अहं = मैं सर्वदा = सदैव १ ख० पु० परमेश्वरसम्बन्धीहितमिति पाठः, ग० पू० परमेश्वरस्य सम्बन्धीहितमिति च पाठः ।