पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( प्रभो = हे स्वामी ! ) - ( अहं = मैं ) - त्वत् - = ( चित्-स्वरूप ) की प्रलाप = कथाओं ( के अमृत ) से मय- = पूर्ण, रक्त- ( और भक्ति के कारण ) www संग्रहस्तोत्रनाम त्रयोदशं स्तोत्रम् अथापि = और भवत् = की अर्चन क्रिया- = पूजा- क्रिया रूपिणी प्रेयसी- = परम- प्रिया से परिगत- मधुर तथा सुन्दर गीतिका- = गीतों ( के गाने ) - नित्य- = सदा युक्त- वदन- - लगे हुए मुख से - उपशोभितः = सुशोभित – समावेशवैवश्यादनभिसन्धान मुच्चरन्तीभिस्त्वत्प्रलापमयीभिर्भक्त्यनु रागव्यञ्जनाद्रक्ताभिर्मधुरसुन्दराभिर्गीतिकाभिर्नित्ययुक्तेन वदनेन उपशो- भितः - अतिसुन्दररुचिः स्याम् । अथापीति - अपि च, व्याख्यात सत- स्त्रया भवदर्चन क्रिययैव प्रेयस्या - परमवल्लभया, परिगतः - स्वीकृतः आशयः - चित्तं यस्य तस्याश्च परिगतः - सम्यग् ज्ञातः, आशय:- स्वरूपं येन, तथाभूतः सदा स्याम् || १८ || ननु च लब्धसमावेशचमत्कारोऽपि किमर्थं भूयो भूयः समावेशा काङ्क्षापरोऽसि ? इति शङ्कित्वैवाह- ईंहितं न बत पारमेश्वरं शक्यते गणयितुं तथा च मे । दत्तमप्यतनिर्भरं वपुः = • स्वीकृत किये गए बत = श्रोह, कितना आश्चर्य ! - आशय:- (अ) हृदय वाला अथवा आपकी पूजा-क्रिया रूपिणी परम- प्रिया के स्वरूप अर्थात् मर्म) को पूर्ण रूप में जानने वाला | सदा = सदैव स्याम् = बना रहूँ ॥ १८ ॥ स्वंन पातुमनुमन्यते तथा ॥ १९ ॥ पारमेश्वरम् = परमेश्वर की - २०९ ईहितं = करनी - गणयितुम् = समझी १ ख० पु०, च० पु० व्याख्यातसतत्वतयेति पाठः । २ ग० पु० परमवल्लभतयेति पाठः ।