पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०८ श्रीशिवस्तोत्रावली इमामेवाद्वयदृष्टि प्रशंसन्नाह - कण्ठकोण विनिविष्टमीश ते कालकूटमपि मे महामृतम् । अप्युपात्तममृतं भवद्रपु- र्भेदवृत्ति यदि रोचते न मे ॥ १७ ॥ ईश = हे स्वामी ! ते = आपके - कण्ठ- = गले के कोण- - कोने में विनिविष्टं = पड़ा हुआ कालकूटम् = कालकूट विष = अपि = भी - ( अस्ति = है । ) उपात्तम् = अनायास प्राप्त हुआ अमृतम् = अमृत अपि = भी - यदि = यदि - भवत् वपुः भेद-वृत्तिः = भिन्न हो - मे = (आप से अभिन्न होने के कारण ) ( तर्हि तत् = तो वह ) मे = मुझे मेरे लिए महामृतम् = बहुत बड़ा - - कालकूटं - महाविषमपि ते कण्ठकोणविनिविष्टं - त्वदङ्गसङ्गतया स्थितं त्वद्भेदेन प्रथमानं, मे महामृतं - परमव्याप्तिप्रदत्वात् । उक्तं हि = आप के स्वरूप से न रोचते = अच्छा नहीं लगता ॥१७॥ 'विषमप्यमृतायते ।' (शिवस्तो०, स्तो० २०, श्लो० १२ ) - इति । अमृतं तूपात्तमपि - लब्धमपि यदि भवद्वपुषो भेदवृत्ति - चिवय- शमस्पृशद्भाति, तवास्तवत्वान्मह्यं न रोचते - नाभिलाषपदं ममेति यावत् ॥ १७ ॥ एवमद्वयसमावेशमात्मनि सदोदितत्वेनेप्सन्नाह - त्वत्प्रलापमयरक्तगीतिका- नित्ययुक्तवदनोपशोभितः । स्यामथापि भवदर्चनक्रिया- प्रेयसीपरिगताशयः सदा ॥ १८ ॥ १ ख० पु०, च० पु० सदोचितत्वेनेति पाठः ।