पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२० ६ श्रीशिवस्तोत्रावली आमृशन् = चमत्कार करते ( ही ) निज-रसेन = अपने चिदानन्द-रस (अखिलं विश्वम् = सारे संसार को) में लीन होकर आमृशसि = श्रामृष्ट करते हैं (अर्थात् पूर्णसे = घूमने लगते ९१ आस्वादन करके आनन्दघन । तदू = तभी तो बनाते हैं ), भवमण्डलं = सभी पदार्थों का ( च = और ) समूह ( अर्थात् यह सारा जगत् ) यदू = जब ( आप ) समुल्लसति = आनन्द से नाच स्वयं = स्वयं (अर्थात् अपनी इच्छा से) उठता है । १५ ॥ आमना-चिन्मयेन, स्फुरन्–भासमानःअखिलं-विधं स्फार यसि–विकस्वरस्वात्मप्रथ्रच्छुरणेन फुल्लयसि । तथा स्वरूपमामृशन् निजं स्वरूपं चमकुर्वन् निखिलं विश्वमामृशसि आस्वादनेन आनन्दघनं घटयसि । यश्च स्वयं निजेन-चिद्रसेन चूर्णसे-पूर्णत्वात्समुच्छलत्तया स्पन्दसे, तद्भावमण्डलम् अखिलं पदार्थ ज्ञातं समुल्लसति-चिङ्गै वुन्मीलति । एवमनेन विश्वस्याभेदसाराः परदशोचिताः स्थितिसंहर- सर्गाः ज्ञानेनछक्रियाशक्तिपरिस्पन्दरूपाः क्रमेणोक्ताः । अक्रमेऽपि हि संबिलॅवे व्यावृत्तिभेदेन सृष्टिस्थितिसंहारशक्त्यवियोगः सनातनत्वेन बण्यैतपि, यदपेक्षयायं क्रमव्यवहारः । तथा च श्रीपूर्वशास्त्रेणूक्तम् ‘सव्यापाराधिपत्वेन दीनप्रेरैकत्वतः । इच्छानिवृत्तेः स्वस्थत्वादभिन्नमपि पञ्चधा ।’ ( मा० वि०,, अ०२, श्लो० ३४ ) इति । सृष्टिस्थितिसंहराणां विपॅर्यस्तत्वेन प्रतिपादनं चिन्मयत्वेन अक्र मतपरमार्थप्रकाशनाय ।। १५ ।। १ घ० पुरै, च० पु° प्रथास्फुरणेनेति पाठः । २ ग० पू० अखिलमिति पाठः । ३ ख० पु० चिद्भूमावेवोन्मीलति–इति पाठः । ४ ख० पू० संवित्तत्त्वेन--इति पाठः।। ५ ग० पु० शक्त्या वियोगःइति पाठः । ६ ख९० पु' तीनपूरकत्वतःइति पाठः । ७ ख० पु० विपर्यस्त्वेन–इति पाठः । घ० पु० विपर्यस्तेनेति च पाठः ।